________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||३४||
दीप
अनुक्रम [४५]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ४५] • → "निर्युक्तिः [३४] + भाष्यं [१९... ] + प्रक्षेपं
८०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
पिण्डनिर्युतेर्मलयगि
रीयावृत्तिः
५१६ ।।
इतराणि त्वातपे, दोषाभावात्, तानि च छायायामावपे च शेोषार्थी विसारितानि निरन्तरं 'पेहि'त्ति प्रेक्षेत, येन परास्कन्दिनो नापहरन्ति इह पूर्वोक्तविधिना यतनापुरस्सरमपि धाव्यमानेषु वस्त्रेषु कथञ्चिद्वायुविराधनारूपः षट्पदकोपमर्दादिरूपो वाऽयमोऽनि सम्भा - व्यते, ततस्तच्छुद्धधर्थं तस्य साधेोर्गुरुणा कल्याणसंज्ञं प्रायश्चित्तं देयम् ॥ तदेवमुक्तः समपञ्चमप्कायपिण्डः, सम्मति तेजस्कायापेण्डमाहतिविहो उक्काओ सच्चित्तो भीसओ य अचित्तो। सच्चितो पुण दुविहो निच्छयववहारओ चेव ॥ ३५ ॥
व्याख्या — त्रिविधस्तेजस्कायः, तद्यथा-सचित्तो मिश्रोऽचित्त, सचित्तः पुनद्विविधः- निश्रयतो व्यवहारत । निश्रयव्यवहा राभ्यामेव सचित्तस्य द्वैविध्यमाह
इगपागाईणं बहुमज्झे विज्जुमाइ निच्छ्यओ । इंगालाई इयरोति
व्याख्या - इष्टकापाकः प्रतीतः, आदिशब्दात् कुम्भकारपाकेक्षुरसकथनतुल्या (चुल्या) दिपरिग्रहः, तेषां च बहुमध्यभोग विदादिश्य, विद्युदुकाप्रमुखतेजस्कायो निश्रयतः सचित्तः, शेषस्त्वङ्गारादिकः, 'अङ्गारः 'ज्याकारहितोऽग्निः, आदिशब्दाद् ज्वालादिपरिग्रहः, व्यवहारतः सचित्तः ॥ सम्मति मिश्रं तेजस्काय माह
मुम्मुरमाईड मिस्सो उ ॥ ३६ ॥
व्याख्या -'मुर्मुरः ' कारीषोऽग्निः आदिशब्दाद देविध्यातादिपरिग्रहः, इत्थंभूतो मिश्र इति ॥ साम्प्रतमचित्तं तेजस्कायपिण्डमाह
Education Internation
अथ तेजस्काय, वायुकाय, वनस्पतिकाय पिण्ड विषयक वर्णनं क्रियते
For Parts Only
~43~
पिण्डनिक्षेपे तजस्कायः
।। १६ ।।