________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४३] .. "नियुक्ति: [३२] + भाष्यं [११...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३२||
दीप
पिण्डनियु-[ण्डिकादिषु भनेषु तस्य नीबोदकस्य ग्रहणं, तब नीबोदकग्रहण 'स्थिते' निवते 'वर्षे' वृष्टी, अन्तर्मुह दूर्द्धमिति गम्पते, अन्तर्महन पिण्ड निक्षेपे
सर्वात्मना परिणमनसम्भवात् , नास्थिते, किमित्याह-'मीसगति मिश्र, निपतति वर्षे नीबोदकं मित्रं भवति, तथाहि-पूर्व निपतित- वस्खधावने रीयावृत्तिः
मचिनीभूतं तत्कालं तु निपतत्सचित्तमिति मिश्र, ततः स्थिने वर्षे तत्मतिमाहवं, तस्मिश्च प्रतिगृहीते तन्मध्ये 'छारो' ति क्षारः प्रक्षेपणीयो जलग्रहः ॥१५॥ येन भूयः सचित्तं न भवति, जलं हि केवलं मासुकीभूतमपि भूयः प्रहरत्रयाय सचित्तीभवति, ततस्तन्मध्ये क्षारः प्रक्षिप्पने, अपि च
क्षारक्षेपे समलमपि जलं प्रसन्नतामाभजति, प्रसनेन च जलेन प्रक्षाल्यमानान्याचार्यादिवासांसि सुतेजांसि जायन्ते, तत एतदर्थमपि क्षारप्रक्षेपो न्याय्यः ।। सम्पति धावनगतमेव क्रमविशेषमाह
गरुपकाक्खाणिगिलाणसेहमाईण धोवणं पुवं । तो अप्पणो पब्वमहाकडे य इयरे दुवे पच्छा ॥ ३३ ॥ ___व्याख्या-गुरुमस्याख्यानिग्लानशक्षादीनां 'पूर्व प्रथम धावनं कुर्यात् 'ततः' पश्चादात्मनः, इयमत्र भावना-इह साधुभिः परमहितमात्मनः समीक्षमाणैरवश्यं गुवादिषु विनयः प्रयोक्तव्यः, विनयवलादेव सम्पग्दर्शनज्ञानचारिद्धिसम्भवाद, अन्यथा दुर्विनी-| तस्य सतो गछयासस्यैषासम्भवतः सकलमूलहानिप्रसक्तः, ततो धावनप्रवृत्तेन साधुना प्रथमतो गुरूणाम्-आचार्याणां वासांसिप्रक्षालनी-18 यानि, ततः प्रत्याख्यानिना-क्षपकमभृतीनां तदनन्तरं ग्लानानां ततोऽपनन्तरं शैक्षकादीना, तत्र शेक्षा अभिनवप्रनजिता आदिशब्दाद्वालादिपरिग्रहा, सूत्रे च 'सेहमाईण' इत्यत्र मकारोऽलाक्षणिकः, 'ततः तदनन्तरमात्मनः, इह सर्वेषामपि गुर्वादीनां यथायोग त्रिविधान्यपि प्रक्षालनीयवखाणि सम्भवन्ति, तद्यथा-यथाकृतान्यल्पपरिकर्माणि बहुपरिकर्माणि च, तत्र यानि परिकर्मरहितान्येव तथारूपाणि लब्धानि तानि यथाकृतानि, यानि चैकं वारं खण्डित्वा सीवितानि तान्पलपरिकर्माणि, यानि च बहुधा खण्डित्वासीवितानि तानि बहुपरि
अनुक्रम
[४३]
SARERainintenatural
~41