________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४०] .. "नियुक्ति: [३०] + भाष्यं [१०] + प्रक्षेपं . . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- कर्मलयगि-
रोयार्तिः
विधिः
प्रत गाथांक नि/भा/प्र ||३०||
॥ १४ ॥
दीप
लमः मावियते इत्यर्थः, द्वितीयः क्षोमस्तस्योपरि, तृतीयः कम्बलमयस्तस्याप्युपरि, ततः प्रक्षालनकाले विश्रमणाविधिमारम्भे रात्रौ स्वपन | पिण्डनिक्षेपे अभ्यन्तरपरिभोग सदैव शरीरेण सह संलग्नं परिभुज्यमानं क्षौम कल्पमुपरि शेषकल्पद्वयादहिखीणि दिनानि यावत्पाहणोति येन तत्स्थाः वधावनषट्पदिकाः क्षुधा पीब्यमाना आहारार्थम् अथवा शीतादिना पीब्यमानास्तं बहिः प्राब्रियमाणं कल्पमपहायान्तरे कल्पवये शरीरे वा लगति, एष प्रथमो विश्रमणाविधिः, एवं त्रीणि दिनानि प्रावृत्य ततस्त्रीप्येव दिनानि यावदात्री स्वापकाले नातिदुरे स्थापयति, किमुक्तं भवति ?-स्वापकाले संस्तारकतट एवं स्थापयति, येन प्रथम विश्रमणविधिना या न निःमता: पटपदिकास्ता अपि क्षुधा पीढयमाना आहारार्थ ततो विनिर्गत्य संस्तारकादौ लगन्ति, एप द्वितीयो विश्रमणाविधिः, तत एका 'निशां' रात्रिं, तुः समुच्चये, स्वपन | स्वापस्थानस्योपरि लम्बमानमधोमुखं शरीरलनभायपर्यन्तं प्रसारितं कृत्वा संस्थापयेत्, संस्थाप्य च पश्चात्परीक्षेत, दृष्ट्या प्रावरणेन च षट्पदिका निभालयेत्, तद्यथा-प्रथमं तावदृष्टया निभालयेत् , दृड्या निभालिता अपि यदि न दृष्टास्ततः सूक्ष्मपदपदिकारक्षणार्थ भूयः शरीरे प्राकृणोति, येन ता आहारार्थ शरीरे लगन्ति, एवं परीक्षणे कृते यदि ता न स्युस्तदा प्रक्षालयेत् , अथ स्युस्तीह पुनः पुनर्निोल्य यदा न सन्तीति निश्चितं भवति तदा प्रक्षालयेत्, एवं सप्तभिर्दिनैः कल्पशोधना, एतदनुसारेण शेषस्याप्युपधेः शोधना भावनीया । इह विश्रमणा प्रक्षालनीयस्यापरिभोगरूपा उक्ता, ततो यत्तस्य वहिः प्रावरणादिरूपः परिभोगः स परमार्थतोऽपरिभोग इति न तदा विश्रमणा विरुध्यते । एनामेव गायां भाष्यकृद् व्याख्यानयतिधोवत्थं तिन्नि दिणे उवरि पाउणइ तह य आसन्नं । धारेइ तिन्नि दियहे एगदिणं उबरि लंबतं ॥११॥ (भा०)
इयं व्याख्यातार्था । अत्रैव विश्रमणाविधौ मतान्तरमाह
अनक्रम
[४०]
For P
OW
~39~