________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७१०] » “नियुक्ति: [६६८] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६६८||
तबहेउ चउत्थाई जाव उ छम्मासिओ तवो होइ । छ8 सरीरवोच्छेयणट्ठया होअणाहारो ॥ ६६८॥
व्याख्या-'तपोहेतोः' तपाकरणनिमिर्च न भुञ्जीत, तपश्चतुर्थादिक-चतुर्थादारभ्य सावद्भवति यावत् 'पाण्मासिकं' षण्मासप्रमाणं, परतो भगवर्द्धमानस्वामितीर्थे तपसः प्रतिषेधात , षष्ठं पुनः प्रागुक्तविधिना चरमकाले शरीरव्यवच्छेदार्थ भवत्पनाहारः ॥ तदेवमुक्तं कारणद्वारं, तदुक्तौ चोक्तां ग्रासैपणा, तदभिधानाच समाता गवैषणाग्रहणषणाग्रासैपणाभेदात्त्रिविधाऽप्येषणा | सम्पत्यस्या एवैषणायाः सकलदोषसङ्कलनमाह
सोलस उग्गमदोसा सोलस उप्पायणाए दोसा उ । दस एसणाएँ दोसा संजोयणमाइ पंचेव ।। ६६९ ॥
व्याख्या-मुगमा, सर्वसदरूपया सप्तचत्वारिंशदेपणादोपाः । एतान विशोधयन पिण्डं विशोधयति. पिण्डविशद्धौ च चारित्रशद्धिः चारित्रशुद्धौ मुक्तिसम्पाप्तिः, उक्तं च-" एऐ विसोहयतो पिंडं सोहेइ संसओ नत्थि । एए अविसोहिते चरित्तभेयं वियाणाहि ॥१॥
एतान विशोधयन पिण्डं शोधयति संशयो नास्ति । एतानविशोषयति चरित्रमे विजानीहि ॥१॥ श्रमणत्वस्य सारो भिक्षाचर्या जिनैः। प्रज्ञमा | अत्र परितप्यन्तं तं जानीहि मन्दसंवेगम् ॥ २॥ ज्ञानचरणस्य मूलं भिक्षाचर्या जिनैः प्रशता । अत्र तुद्यच्छन्स तं जानीहि तीनसंवेगम् ॥३॥ पिण्डमशोषयन् अचारित्री अत्र संशयो नास्ति । चारित्रऽसति निरथिका भवत्येव दीक्षा ॥ ४॥ चारित्रेऽसति निर्वाण नैव गच्छति । निर्वाणेऽसति सर्वा दीक्षा निरथिका ॥५॥
एतापटूक निगमयज्ञाह-एएहिं छहि ठाणेहि, अणाहारो उ जो भवे । धम्म नाइकमे भिक्खु, धम्मक्षाणरमो भवे ।। १॥ एपा गाथा श्रीवीराचार्यकृतश्रीपिण्डनियुक्तिवृत्ती सूत्रे च दृश्यते, श्रीमलयगिरिसूरिप्रणीतवृत्त्यादशेषु तु बहुषु न दृश्यते ।
००००००००००००००००००००००००.004444
दीप
अनुक्रम [७१०]
SAMEarathinder
~366~