SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम (४१/२) [भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:) मूलं [७१०] » “नियुक्ति: [६६८] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति: प्रत गाथांक नि/भा/प्र ||६६८|| तबहेउ चउत्थाई जाव उ छम्मासिओ तवो होइ । छ8 सरीरवोच्छेयणट्ठया होअणाहारो ॥ ६६८॥ व्याख्या-'तपोहेतोः' तपाकरणनिमिर्च न भुञ्जीत, तपश्चतुर्थादिक-चतुर्थादारभ्य सावद्भवति यावत् 'पाण्मासिकं' षण्मासप्रमाणं, परतो भगवर्द्धमानस्वामितीर्थे तपसः प्रतिषेधात , षष्ठं पुनः प्रागुक्तविधिना चरमकाले शरीरव्यवच्छेदार्थ भवत्पनाहारः ॥ तदेवमुक्तं कारणद्वारं, तदुक्तौ चोक्तां ग्रासैपणा, तदभिधानाच समाता गवैषणाग्रहणषणाग्रासैपणाभेदात्त्रिविधाऽप्येषणा | सम्पत्यस्या एवैषणायाः सकलदोषसङ्कलनमाह सोलस उग्गमदोसा सोलस उप्पायणाए दोसा उ । दस एसणाएँ दोसा संजोयणमाइ पंचेव ।। ६६९ ॥ व्याख्या-मुगमा, सर्वसदरूपया सप्तचत्वारिंशदेपणादोपाः । एतान विशोधयन पिण्डं विशोधयति. पिण्डविशद्धौ च चारित्रशद्धिः चारित्रशुद्धौ मुक्तिसम्पाप्तिः, उक्तं च-" एऐ विसोहयतो पिंडं सोहेइ संसओ नत्थि । एए अविसोहिते चरित्तभेयं वियाणाहि ॥१॥ एतान विशोधयन पिण्डं शोधयति संशयो नास्ति । एतानविशोषयति चरित्रमे विजानीहि ॥१॥ श्रमणत्वस्य सारो भिक्षाचर्या जिनैः। प्रज्ञमा | अत्र परितप्यन्तं तं जानीहि मन्दसंवेगम् ॥ २॥ ज्ञानचरणस्य मूलं भिक्षाचर्या जिनैः प्रशता । अत्र तुद्यच्छन्स तं जानीहि तीनसंवेगम् ॥३॥ पिण्डमशोषयन् अचारित्री अत्र संशयो नास्ति । चारित्रऽसति निरथिका भवत्येव दीक्षा ॥ ४॥ चारित्रेऽसति निर्वाण नैव गच्छति । निर्वाणेऽसति सर्वा दीक्षा निरथिका ॥५॥ एतापटूक निगमयज्ञाह-एएहिं छहि ठाणेहि, अणाहारो उ जो भवे । धम्म नाइकमे भिक्खु, धम्मक्षाणरमो भवे ।। १॥ एपा गाथा श्रीवीराचार्यकृतश्रीपिण्डनियुक्तिवृत्ती सूत्रे च दृश्यते, श्रीमलयगिरिसूरिप्रणीतवृत्त्यादशेषु तु बहुषु न दृश्यते । ००००००००००००००००००००००००.004444 दीप अनुक्रम [७१०] SAMEarathinder ~366~
SR No.035033
Book TitleSavruttik Aagam Sootraani 1 Part 33 Pindniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages376
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_pindniryukti
File Size76 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy