________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७०६] » “नियुक्ति: [६६४] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६६४||
दीप
व्याख्या-नास्ति क्षघा-युभुक्षया सदृशी वेदना, उक्तं च-" पंधसमा नत्धि जरा दारिदसमो य परिभवों नस्थि । मरणसम नत्थिा भयं छहासमा वेयणा नस्थि ॥१॥ नत्थिन बाहइ तिलतुसमिपि एत्थ कायस्स । समिझ सन्चदुहाइ देति आहाररहियस्स
॥२॥" वतः 'तत्मशमनार्थ ' क्षुदेदनोपशमनार्थ भुञ्जीत, तथा 'छातो' बुभुक्षितः सन् वैयाकृत्यं न शक्नोति कर्नु, तया चोक्त-"गलइ शावलं उच्छाहो अवेइ सिढिलेइ सयलवावारे । नासइ सत्तं अरई विवड्डए असणरहियस्स ॥१॥" अतो वैयावृत्यकरणाय भुञ्जीत । तथा बुभु-का सितः सबीर्यापथं न विशोधयति, अशक्तत्वात् , अतस्तच्छोधननिमित्तं वाऽश्नीयात्, तथा क्षुधाः सन् न प्रेक्षादिकं संयम विधातुमलमतः || संयमाभिवृद्धयर्थं भुञ्जीत, तथा स्थाम बलं प्राण इत्येकोऽर्थः, तनुसुक्षितस्य 'परिहीयते' परिहानि याति ततोऽश्नीयात् , तथा गुणनंअन्धपरावर्जनमनुपेक्षा-चिन्ता तयोः, उपलक्षणमेतत्, वाचनादिष्वपि बुभुक्षितः सन् अशक्ता-असमर्थों भवति ततोऽश्रीयात । इत्यभूतष पदभिः कारणैः समोरन्यतमेन या कारणेनाहारयन्नातिकामति धर्ममिति । सम्पत्यभोजनकारणप्रतिपादनार्थ सम्बन्धमाहअहव ण कुज्जाहारं, छहि ठाणेहिं संजए । पच्छा पच्छिमकालंमि, काउं अप्पक्खमं खमं ॥ ६६५ ॥
व्याख्या-अथवा पनि स्थानैः-वक्ष्यमाणस्वरूपैः संपत आहारं न कुर्यात् , तत्र विचित्रा सूत्रगतिरिति पष्ठ शरीरव्यवच्छेमादलक्षणकारणं व्याख्यानयति-पच्छा' इत्यादि, पश्चात-शिष्यनिष्पादनादिसकलकर्तव्यतानन्तरं 'पश्चिमे काले' पाश्चात्ये वयसि ।
(१) पान्यत्वसमा नास्ति जरा दारिद्यसमश्च पराभवो नास्ति । मरणसमं नास्ति भयं क्षुत्समा वेदना नास्ति ।। १ ।। तन्नास्ति यन्न बाधते । तिलतुषमात्रमप्यत्र कायम् । सान्निध्यं सर्वदुःखानि ददति आहाररहितस्य ॥ २॥ (२) गलति बलमुत्साहोऽपैति शिथिलयति सकलव्यापारान्। नश्यति सत्त्वमरतिर्विवर्धतेऽशनरहितस्य ॥ २॥
अनुक्रम [७०६]
SHREILLEGuninternational
For P
OW
~364