________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६९७] » “नियुक्ति: [६५५] + भाष्यं [३७...] + प्रक्षेपं [६... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६५५||
दीप
अंगारत्तमपत्तं जलमाणं इंधणं सधूमं तु । अंगारत्ति पवुच्चइ तं चिय दड्ढं गए धूमे ॥ ६५६ ॥
व्याख्या-अङ्गारत्वममाप्त ज्वलदिन्धनं सधूममुच्यते, तदेवेन्धनं दग्धं धूमे गते सत्पङ्गार इति, एवमिहापि चरणेन्धनं रागाग्निना निर्दग्धं सदङ्गार इत्युच्यते , द्वेषामिना तु दह्यमानं चरणेन्धनं सधूम, निन्दात्मककलुपभावरूपधूमसम्मिश्रस्वात् । एतदेव भावयति
रागग्गिसंपलित्तो भुजंतो फासुयंपि आहारं । निद्दड्डंगालनिभं करेइ चरणिधणं खिष्पं ॥ ६५७ ॥ व्याख्या-मासुकमप्याहारं भुजानो रागानिसम्पदीप्तचरणेन्धनं निर्दग्धाङ्गारनिभं क्षिप्रं करोति ।
दोसगीवि जलंतो अप्पत्तियधूमधूमियं चरणं | अंगारमित्तसरिसं जा न हवइ निदही ताव ॥ ६५८॥
व्याख्या-देषाग्निरपि ज्वलन् ' अप्रीतिरेव' कलुषभाव एव धूमः अपीतिधूमः तेन धूमितं 'चरणं' चरणेन्धनं यावदङ्गारमात्रसदृशं न भवति तावन्निर्दहति । तत इदमागतं
रागेण सइंगाल दोसेण सधूमगं मुणेयच्वं । छायालीसं दोसा बोद्धव्या भोयणविहीए ॥ ६५९ ॥ - व्याख्या-रागेणाऽऽध्मातस्य योजनं तत्साङ्गारं, चरणेन्धनस्याङ्गारभूतत्वात , द्वेषेणाऽऽध्मातस्य तु योजनं तत्सधूम, निन्दात्मककलुपभावरूपधूमसम्पिकत्वात् । तदेवं भोजनविधौ सर्वसङ्ख्यया पट्चत्वारिंशदोषा बोद्धव्याः, तयथा-पश्चदश उद्गमदोषाः, अध्यवपूरकस्य मिश्रजातेऽन्तर्भावविवक्षणात, पोटश उत्पादनादोषा दश एषणादोषाः संयोजनादीनां च पञ्चकमिति । कीदृशः पुनरा-1 हारः साधुना भोक्तव्य इत्याह
अनुक्रम [६९७]
SARERainintenarama
~362