________________
आगम
(४१/२)
प्रत गाथांक
नि/भा/प्र
||५५३||
दीप
अनुक्रम
[ ५९५ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [५९५ ] • → + भाष्यं [ ३७...] + प्रक्षेपं [६... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि - रचिता वृत्तिः
"निर्युक्तिः [५५३]
८०
*********************************
पिण्डनिर्यु- वा घट्टयेते तदीयमानं कल्पते, तत इत्याह-' घट्टियपडणंमि मा अग्गी' उदचनेन प्रविशता निर्गच्छता वा पिठरस्य कर्णयोर्यद्वयमानयोतेर्मलयगिर्लेपस्योदकस्य वा पतनेन माऽभिविराध्यतेति कृत्वा, एतेन च वक्ष्यमाणपोडशभङ्गानामाद्यो भङ्गो दर्शितः । सम्प्रति तानेव षोडश भ ङ्गान् दर्शयति
याचि
॥१५३॥। ४
पासोलि कडाहेऽनसिणे अपरिसाडऽघट्टंते । सोलसभंगविगप्पा पढमेऽणुन्ना न सेसेसु ॥ ५५४ ॥
व्याख्या --- पालितः कटाहः, अनत्युष्णो दीयमान इक्षुरसादिः, अपरिशाटिः परिशाटयभाव:, ' अहंते' इति उदश्वनेन पिठरकर्णाघट्टने, इत्यमूनि चत्वारि पदान्यधिकृत्य पोटश भट्टा भवन्ति । भङ्गानां चानयनार्थमियं गाथा
पयसमदुगअब्भासे माणं भंगाण तेसिमा रयणा । एगंतरियं लहुगुरु दुगुणा दुगुणा य वामेसु ॥ ५५५ ॥
अस्या व्याख्या इह यावतां पदानां भङ्गा आनेतुमिष्यन्ते तावन्तो द्विका ऊर्ध्वाचः क्रमेण स्थाप्यन्ते, ततस्तेषामभ्यासे सति यदन्तिये द्विके समागच्छति तद्भङ्गानां 'मानं ' प्रमाणं, तथाहि इद्द चतुर्णी पदानां भट्टा आनेतुमिष्टास्ततथत्वारो दिवा ऊर्ध्वाधः क्रमेण स्थाप्यन्ते, ततः प्रथमो द्विको द्वितीयेन द्विकेन गुण्यते, जाताश्चत्वारः, तैस्तृतीयो द्विको गुण्यते जाता अष्टो, तैरपि चतुर्थी द्विको गुण्पते, जाता: पोडश, एतावन्तचतुर्णी पदानां भङ्गा भवन्ति तेषां च पुनर्भङ्गानामेषा रचना, प्रथमपङ्कावेकान्तरितं लघुगुरु, प्रथमं लघु ततो गुरु, पुनर्लघु पुनर्गुरु, एवं यावत् षोडशो भङ्गः ततः प्रज्ञापकापेक्षया 'वामेवु ' वामपार्श्वेषु द्विगुणद्विगुणा लघुगुरवः, तद्यथा-द्वितीयपङ्कौ प्रथमं द्वौ लघु ततो द्वौ गुरू ततो भूयोऽपि द्वौ लघु एवं यावत्पोडशो भङ्गः, तृतीयपङ्कौ प्रयमं चत्वारो पत्रः ततवत्वारो गुरवः,
Education International
For Parts Only
~317 ~
एषणायां
निक्षिप्तदोषः
॥१५३॥