________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२६] .→ “नियुक्ति: [१९] + भाष्यं [७...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१९||
दीप
पिण्डनियु- मिश्रमिति २, अन्ये पुनरेवमाहुः-सण्डलप्रक्षालनानन्तरं तण्डुला राद्धमारख्यास्ततस्ते यावन्न राध्यन्ति, यावन्नाचापि सिध्यन्तीति भावः, अप्कायपिकेमेलयगि- तावत्तत्तण्डलोदकं मिश्रमिति ३॥ एषां त्रयाणामप्यादेशानां दूषणान्याह
पिण्डनिक्षेपे रीयावृतिः
एए उ अणाएसा तिन्निवि कालनियमस्सऽसंभवओ । लुक्खेयरमंडगपवणसंभवासंभवाईहिं॥२०॥ ॥१०॥ व्याख्या-एते त्रयोऽप्यादेशा अनादेशा एव, तुशब्द एवकारार्थो भिन्नक्रमश्च, कुतोऽनादेशाः ? इत्याह-कालनियमस्यासम्भवात,
हान खलु बिन्द्वपगमे बुहुदापगमे तण्डुलपाकनिष्पत्ती चा सदा सर्वत्र प्रतिनियत एव कालः, येन प्रतिनियतकालसम्भविनो मिश्रत्वादूम | चित्तत्वस्याभिधीयमानस्प न व्यभिचारसम्भवः, कथं प्रतिनियत: कालो न घटते ? इति कालनियमासम्भवमाह-'लुक्खेयरे' त्यादि,रूक्षेत-18 रभाण्डपवनसंभवासम्भवादिभिः, अत्रादिशब्दाचिरकालसलिलभिन्नत्वाभिन्नत्वादिपरिग्रहः, इयमच भावना-इह पदापाकतः प्रथममानीतं || चिरानीतं वा स्नेहजलादिना न भिन्न भाण्डं तलमुच्यते, स्नेहादिना तु भिन्न स्निग्ध, तत्र रूक्षे भाण्टे तण्डलोदके प्रक्षिप्यमाणे ये बिन्दवः। पार्थेषु लग्रास्ते भाण्डस्य रूक्षतया अटित्येव शोषमुपयान्ति, स्निग्वे तु भाण्डे भाण्डस्य स्निग्यतया चिरकालं, ततः पथमादेशवादिना मते कले भाण्डे चिन्दूनामपगमे परमार्थतो मिश्रस्याप्यचित्तवसम्भावनया ग्रहणप्रसङ्गः, स्निग्धे तु भाण्डे परमार्थतोऽचित्तस्यापि बिन्दूनामनपगमे मिश्रत्वेन सम्भावनया न ग्रहणमिति । तथा बुद्बुदा अपि प्रचुरखरपवनसम्पर्कतो झटिति विनाशमपगच्छन्ति, अनुरखरपवनस-1
॥१०॥ पोभावे चिरमप्यवतिष्ठन्ते, ततो द्वितीयादेशवादिनामपि मते यदा खरमचुरपवनसम्पर्कतो झटिति विनाशमैयरुर्बुद्धदास्तदा परमार्थतो मिश्रस्यापि तण्डुलोदकस्याचित्तच्चन सम्भावनया ग्रहणप्रसङ्गः, यदा तु खरप्रचुरपवनसम्पर्कोभावे चिरकालमप्पवतिष्ठन्ते बुद्दाः तदा परमार्थ-18 तोऽचित्तस्यापि तण्डुलोदकस्य बुद्बुददर्शनतो मिश्रत्वशडूनयां न ग्रहणमिति । येऽपि तृतीयादेशवादिनस्तेऽपि न परमार्थं पोलोचितवन्तः,
अनक्रम
[२६]
~31