________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्तिः )
मूलं [५१८] » “नियुक्ति: [४८०] + भाष्यं [३४...] + प्रक्षेपं [५... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||४८०||
दीप अनुक्रम [५१८]
त्परमबन्धुकल्पानां गुरूणां पृष्ठं ददामि इति पश्चात्कृतपादमचारो हा ! कथमहं भूयोऽप्येवंविधगुरूणां चरणकमलं प्राप्स्यामि ? इति । विचिन्तयन् वसतेर्विनिर्गत्य विश्वकर्मणो भवनमायातः, परिभावितमस्य सादस्मनिमिपदृष्टया नटदुहितभ्यां वपुः, प्रत्पभासत सकल| जगदाश्चर्यमस्य रूपं, ततोऽचिन्तयतामिमे-अहो ! कौमुदीशशाङ्कमण्डलमिवास्य मनोहरकान्तिवदनं कमलदलयुगलमिव नयनयुगलं || गरुन्मत इव तुङ्गमायतं नाशानालं कुन्दमुकुलश्रेणिरिव मुस्निग्धा दशनपद्धति: महापुरकपाटमिव विशालमस्य मांसलं वक्षास्थलं मृगरिपोरिव संवर्तितः कटिपदेमूः निगूढनानुपदेशं जलायुगलं मुप्रतिष्टितकनककूर्मयुगलमिव चरणयुगलं, ततो विश्वकोऽवोचत्-महा-का |भाग ! तबाऽऽयते । अप्यमू कन्यके ततः स्वीक्रियतामिति, ततः परिणीते ते द्वे अपि तेन कन्यके, भणिते च विश्वकर्मणा-यो नामै-11 तादृशीमप्यवस्थां गतो गुरुपादान् स्मरति स नियमादुत्तमप्रकृतिः, तत एतच्चिचावर्जनार्थ सदैव मद्यपानविरहिताभिर्युष्माभिः स्थातव्यं । अन्यथैष विरक्तो यास्यति, आषाढभूतिश्च सकलकलाकलापपरिज्ञानकुशलो नानाविधैर्विज्ञानातिशयः सर्वेषामपि नटानामग्रणीभूव, लभते च सर्वत्र प्रभूतं द्रव्यं वस्त्राभरणानि च, अन्यदा च राज्ञा समादिष्टा नटा:-अद्य निर्मइलं नाटकं नर्चनीय, ततः सर्वेऽपि नटाः खां स्वां
युवति स्वस्वगृहे विमुच्य राजकुलं गताः, आपाढभूतिभार्याभ्यामपि चिन्तितम्-अद्य राजकुले गतोऽस्माकं भर्ती सकलामपि च रात्रि बागमयिष्यतीति, ततः पिबामो यथेच्छमासवमिति, तथैव कृतं, मदवशाचापगतचेतने विगतबस्ने द्वितीयभूमिकाया उपरि मुले तिष्ठतः ।
राजकुलेऽपि परराष्ट्रदूतः समायात इति राज्ञो व्यालेपो बभूव, ततोऽनवसर इतिकृत्वा प्रतीहारेण मुत्ककिताः सर्वेऽपि नटाः समागताः स्वं स्वं भवनं, आषाढभूतिश्च निजकाबासे समागत्य यावद्वितीयभूमिकामारोहति तावत्ते द्वे अपि निजमायें विगतवस्त्रतया बीभत्से पश्यति, ततः स महात्माऽचिन्तयत्-अहो ! मे मूढता अहो ! मे निर्विवेकता अहो! मे दुर्विलसितं य एतादृशामप्यशुचिकरण्डकभूतानामधोगतिनिवन्धनानां कृते परमशुचिभूतमिहपरलोककल्याणपरम्पराजनकमक्षेपेण मुक्तिपदनिबन्धनं संयम उज्झांबभूव, ततो
~286