________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [ → “नियुक्ति: [७] + भाष्यं [७] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||७||
इको उ असन्भावे तिण्हं ठवणा उ होइ सब्भावे । चित्तेसु असम्भावे दारुअलेप्पोवले सियरो ॥ ७॥ (भा.) ___ व्याख्या-एकोऽसो बराटकोङ्कलीयकादिर्वा यदा पिण्डत्वेन स्थाप्यते तदा सा पिण्डस्थापना ' असावे' असाझावविषया, अ. सद्भांचिकीत्यर्थः, तब पिण्डाकृतेरनुपलभ्यमानत्वात् , अक्षादिगतपरमाणुसङ्गुगतस्य चाविवक्षणात् । यदा तुषाणामक्षाणां वराटकानामङ्गली यकादीनां या परस्परमेकत्र संश्लेषकरणेन पिण्डत्वेन स्थापना तदा सा पिण्डस्थापना 'सद्भावे' सद्भाविकी, तत्र पिण्डाकृतरुपलभ्यमानत्वात
त्रयाणांचेत्युपलक्षणं तेन योरपि बहूनां चेत्यपि द्रष्टव्यं । तथा 'चित्रेषु' चित्रकर्मसु यदैकबिन्द्रालिखनेन पिण्डस्थापना तदा साऽप्यसद्भावे, कायदा तु चित्रकर्मस्वपि अनेकविन्दुसंश्लेषालिखनेन प्रभूतद्रव्यसङ्घमतात्मकपिण्डस्थापना तदा सा सद्भावस्थापना, पिण्डाकृतस्तत्र दर्शनात् ।।
तथा दारुकलेप्योपलेषु पिण्डाकृतिसम्पादनेन या पिण्डस्य स्थापना स 'इतरः सद्भावस्थापनापिण्डा, तत्र पिण्डाकारस्प दर्शनात् ॥ तदेविमुक्त स्थापनापिण्डा,सम्पतिद्रव्यपिण्डस्यावसरः, स च द्विधा-आगमतो नोआगमतश्च, तबाऽऽगमतः पिण्डशब्दार्थस्य ज्ञाता तत्र चानुपयुक्तः
अनुपयोगो द्रव्य मिति वचनात, नोआगमतविधा, नद्यथा-ज्ञशरीरद्रव्यपिण्डः भव्यशरीरद्रव्यपिण्डः ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यपिण्डव, तत्र पिण्डशब्दार्थज्ञस्य यच्छरीरं सिद्धशिलातकादिगतमपगतजीवितं तद् भूतपिण्डशब्दार्थपरिज्ञानकारणत्वात् शरीरद्रव्यपिण्डा, यस्तु
चालको नेदानीमवबुध्यते पिण्डशब्दार्थम् अब चावश्यमायत्यां तेनैव शरीरेण परिवईमानेन भोरस्पते स भावपिण्डशब्दार्थपरिज्ञानकारणदावाद भन्यशरीरद्रव्यपिण्डः ।। शरीरभव्यशरीरव्यतिरिक्तं तु द्रव्पपिण्डं नियुक्तिकदाह
तिविहो उ दवपिंडो सच्चित्तो मीसओ अचित्तो य । एक्केकस्स य एत्तो नव नव भेआ उ पत्तेयं ॥८॥
दीप
अनक्रम
[१४]
rajastaram.org
~24