________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३७४] » “नियुक्ति: [३४५] + भाष्यं [२७...] + प्रक्षेपं [ . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियुतेर्मलयगि- रीयावृत्तिः
प्रत गाथांक नि/भा/प्र ||३४५||
दीप
साधुसङ्घाटको वते द्वितीये तु देयं तिष्ठति, तत्र च स्पृष्टास्पृष्टभयादिना गर्नु न शक्यते, एवनुत्तरयोरपि पदयोर्भावनीय, ततः परिवे- उद्गमैपणापणपतयां, यहा 'दूरप्रवेशे' प्रलम्बगमनमार्गे चिण्डिकादौ, यदिवा घड्नुशालाग्रहे हस्तशतादानीतस्य ग्रहणमाचीर्ण, कल्पत इत्यर्थः, यां आचीपरतस्त्वानीतस्य ग्रहणं 'प्रतिकुष्ट' निराकृतं तीर्थकरादिभिः ।। सम्पत्यस्यैवाचीर्णस्य भेदान प्रदर्शयति
मभ्याह| उक्कोस मज्झिम जहन्नगं तु-तिविहं तु होइ आइ । करपरियत्त जहन्न सयमुक्कोसं मझिमं सेसं ॥ ३४६ ॥
व्याख्या-त्रिविधमाचीर्णमभ्याहृतं, तद्यथा-उत्कृष्टं मध्यमं जघन्य च, तत्र यदा ऊ8ोपविष्टा वा कथमपि सपोगेन मुष्टिष्टहीतेन मण्डकादिना, यदिवा स्वापत्यादिपरिवेषणार्थमोदनभृतया करोटिकयोत्पाटितया व्यवतिष्ठते, अप्रान्तरे च कथमपि साधुरागच्छति | भिक्षार्थ, तस्मै च यदि करस्यं ददाति तदा करपरिवर्तनमात्र जपन्यम पाहृतमाचीफ, हस्तशतादभ्याहृतमुत्कृष्ट, शेषं तु हस्तशतमध्यवर्ति मध्यमं । तदेवमुक्तमभ्याहृतद्वारम् , अधोद्भिनद्वारमाहपिहिउब्भिन्नकवाडे फासुय अपफासुए य बोहब्वे । अफासु पुढविमाई फासुय छगणाइदद्दरए ॥ ३४७ ॥
व्याख्या-उद्भिनं द्विधा, तयथा-पिहितोद्भिवं कपाटोदिन्नं च, तत्र यत् कुतुपादेः स्थगितं मुखं साधूनां तैलघृतादिदानार्थमनिय तैलादि साधुभ्यो दीयते तद्दीयमानं तैलादि पिहितोद्भिनं, पिहितमुद्भिन्नं यत्र तत् पिहितोद्भिन्नमिति पुत्पतेः, तथा यत् पिहितं कपाटमदिय-उद्घाट्य साधुभ्यो दीयते तत् कपाटोनिन, व्युत्पत्तिः प्रागिक, तत्र पिहितोदिने यत्पिधान ताहिया, तयथा-बासुकम-16॥१०॥ मासुकं च, सचेतनमचेतनं चेत्यर्थः, तब 'मास' सचित्तपृथिव्यादिमयं, 'प्रामुक' गणादिदईरके, तत्र छगण-गोमया, आदि-: शब्दावरमादिपरिग्रहः, दरकः-मुखबन्धनं चत्राखण्डम् । अत्र पिदिनोद्भिने कपाटोदि ने च दोषानभिषित्सुराह
अनुक्रम [३७६]
• अत्र एका प्रक्षेप-गाथा वर्तते. सा मया संपादित: 'आगमसुत्ताणि' मूलं वा सटीकं पुस्तके वर्तते
~221