________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३५१] .→ “नियुक्ति: [३२३] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
तिदोषः
प्रत गाथांक नि/भा/प्र ||३२३||
पिण्डनियु- परियट्टियपि दुविहं लोइय लोगुत्तरं समासेणं । एकेकंपि अ दुविहं तद्दब्वे अन्नब्वे य ॥ ३२३ ॥ १८परिवतेर्मळयगि
व्याख्या-'परिवर्तितमपि ' उक्तशब्दार्थ 'समासेन ' सङ्केपेण द्विविधं, तद्यथा-लौकिकं लोकोत्तरं च, एकैकमपि द्विविध, FATE रीयात्तिः ।
भ्राताभगितद्यथा-'तहव्ये' तद्रव्यविषयम् 'अन्यद्रव्ये ' अन्यद्रव्यविषयं च, तत्र तव्यविषयं यथा कुथितं घृतं दत्त्या साधुनिमित्तं मुगन्धि घृतं । ॥१०॥ गृह्णातीत्यादि, अन्यद्रव्यविषयं यथा कोद्रवकूर समर्पयित्वा साधुनिमित्तं शाल्योदनं गृह्णातीत्यादि, इदं च लौकिकम् , एवं लोकोत्तरमपि
भावनीयं । सम्पति लौकिकस्योदाहरणं गाथात्रयेणाइ
अबरोप्परसजिझलगा संजुत्ता दोवि अन्नमन्नेणं । पोग्गलिय संजयट्ठा परियट्टण संखडे घोही ।। ३२४ ॥ अणुकंप भगिणिगेहे दरिद्द परियट्टणा य कूररस । पुच्छा कोद्दवकूरे मच्छर णाइक्ख पंतावे ॥ ३२५ ॥ इयरोऽविय पंतावे निसि ओसबियाण तेसि दिक्खा य । तम्हा उ न घेत्तव्वं कइ वा जे ओसमेहिंति ॥ ३२६ ॥
व्याख्या-वसन्तपुरे नगरे निलयो नाम श्रेष्ठी, तस्य सुदर्शना नाम भार्या, तस्या द्वौ पुत्रौ, तद्यथा-क्षेमकरो देवदत्तश्च, लक्ष्मीनामा च दुहिता, तत्रैव वसन्तपुरे तिलको नाम श्रेष्ठी, सुन्दरी नाम तस्य महेला, तस्या धनदत्तः पुत्रो बन्धुमती दुहिता,||| तत्र क्षेमडूरः समितसूरीणामुपकण्ठे दीक्षा गृहीतवान्, देवदत्तेन च बन्धुमती धनदत्तेन च लक्ष्मीः परिणीता, अन्यदा च कर्मवशतो धनदत्तस्य दारिद्रयमुपतस्थे, ततः स प्रायः कोद्रवकूर मुक्त देवदत्तश्वेश्वरः, ततः स सर्वदेव शाल्योदनं मुझे, अन्यदा च स क्षेमङ्करः । साधुर्यधाविहारक्रमं तत्राजगाम, स च चिन्तयामास-यदि देवदत्तस्य भ्रातृगृहे गमिष्यामि ततो मे भगिनी दारिद्रघेणाहमभिभूता ततो
दीप
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अनुक्रम [३५१]
।॥१०॥
PRIMaitaram.org
| अथ 'परिवर्तित' दोषस्य वर्णनं आरभ्यते
~211