________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३४७] » “नियुक्ति: [३१९] + भाष्यं [२७...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||३१९||
सुताः, सम्मतिप्रभृतयश्च प्रभूता दारिकाः, तथ सकलमपि कुटुम्ब परमश्रावक, तथा तस्मिन्नेव ग्रामे शिवदेवो नाम श्रेष्ठी, तस्य भाय शिवा, अन्यदा च समुद्रघोषाभिधाः सूरयः समागच्छन् , तेषां समीपे जिनप्रणीतं धर्ममाकये जातसंवेगः सम्मतो दीक्षा ग्रहीतवान्, कालक्रमेण च गुरुचरणप्रसादतोऽताव गीता)समजनि । स चान्यदा चिन्तयामास-यदि मदीयः कोऽपि प्रवज्यां गृहाति ततः शोभना भवति, इदमेव हि ताचिकमपकारकरणं यत्संसाराणवादुत्चारणमिति, तत एवं चिन्तयित्वा गुरूनापृच्छय निजवन्धुग्रामे समागमत, तत्रच बहिः प्रदेशे कमपि परिणतवयस पृष्टवान् पुरुष-यथान देवराजाभिधस्य कुटुम्बिन: सत्कः कोऽपि विद्यते ! इति, समाह-मृतं सर्वमपि तस्य कुटुम्ब केवलमेका सम्मल्यभिधा विधवा पुत्रिका जीवतीति, ततः स तस्या गृहे जगाम, सा च भ्रातरमायान्तं दृष्टा मनसि बह-18 मानमुद्वदन्ती वन्दित्वा कश्चित्कालं पर्युपास्य च तन्निमित्तमाहारं पक्तुमुपतस्थे, साधुश्च तां निवारितवान्-यथा न कल्पतेऽस्माकमस्म
निमित्तं किमपि कृतमिति, ततो भिक्षावेलायां सा दुर्गतत्वेनान्यत्र कचिदपि तैलमात्रमप्पलभमाना कथमपि शिवदेवाभिवस्य वणिजो विप-81 हाणेस्तैलपलिकादयं दिने दिने द्विगुणवृद्धिरूपेण कलान्तरेण समानीय भ्रात्रे दत्तवती, भात्रा च तं वृत्तान्तमजानता शुद्धमिति ज्ञात्वा प्रति
जगृहे, सा च तदिनं भ्रातुः सकाशे धर्म श्रुतवती, तेन न पानीयानयनादिना तत्तैलपलिकाद्वयं प्रवेशयितुं प्रपारितवती, द्वितीये व दिने । भ्राता (यथा) विहारक्रमं गतः, ततस्तस्मिन्नपि दिने तद्वियोगशोकाकीर्णमानसतया न तत्तैलपलिकाद्वयं द्विगुणीभूतं प्रवेशयितुं शक्तवती, तृतीये । च दिने कर्षद्वयमणे जातं तच्चातिप्रभूतत्वान्न प्रवेशयितुं शक्तम् , अपिच भोजनमपि पानीयानयनादिना कर्तव्यं, ततो भोजनायेच यत्नविधौ । सकलमपि दिनं जगामेति न ऋणं प्रवेशयितुं शक्नोति, ततो दिने दिने द्विगुणवृद्धया प्रवर्द्धमानमृणमपरिमितघटप्रमाणं जातं, ततः श्रेष्टिना सा बभणे-यथा मम तैलं देहि यद्वा मे दासी भव, ततः सा तैलं दातृमशक्नुवती दासत्वं प्रतिपदे, कियत्सु च वर्षेष्वतिक्रान्तेषु भूयो
दीप
अनुक्रम [३४७]
Nirauasaram.org
~208~