________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||२७९||
दीप
अनुक्रम [ ३०५ ]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ३०५ ] “निर्युक्ति: [ २७९] भाष्यं [२५...] + प्रक्षेपं [२... पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
● →
+
८०
न हि तस्य भूयोऽपि विकारः सम्भवति तत्साधुनिमित्तं स्थापितमनन्तरम् - अनन्तरस्थापितं, उपलक्षणमेतत् तेन क्षीरादिकमपि यस्मिन् दिने साधुनिमित्तं स्थापितं यदि तस्मिन्नेव दिने ददाति तर्हि तदपि दध्यादिरूपं विकारान्तरमनापयमानमनन्तरस्थापितं द्रष्टव्यं तदेव तु क्षीरं साधुनिमित्तं घृतं सद्दध्यादिरूपतया परिकर्म्यमाणं परम्परास्थापितं भवति, एवमिक्षुरसादिकमपि तस्मिन्नेव दिने स्थापितं दीयमानॐ मनन्तरस्थापित, कक्कवादिरूपतया तु परिकर्म्यमाणं परम्परास्थापितमिति । सम्प्रति विकारीतराणि द्रव्याणि प्रतिपादयति
॥ ९० ॥
पिण्डनिर्यु - तेर्मलायावृत्तिः
उच्छुकुखीराईयं विगारि अविगारि घयगुलाईयं । परियावज्जणदोसा ओयणदहिमाइयं वावि ॥ २८० ॥ व्याख्या--इश्चक्षीरादिकं विकारि तस्य कक्त्वादिदध्यादिविकारसम्भवात् घृतगुडादिकं त्वविकारि तस्य भूयोऽपि विकारासम्भवातू, तथा 'ओदनदध्यादिकमपि ' करम्वादिरूपं विकारि, कुत इत्याह- पर्यापादनदोषात् करम्वादिकं हि त्रियमाणं निय मात् पर्यापद्यते - कोथमायातीत्यर्थः, ततस्तदपि विकारि द्रव्यं । तदेवं विकारीतराणि द्रव्याण्यभिहितानि, सम्मति क्षीरादिकं परम्परास्थापितं भावयति----
उभट्टपरिन्नायं अन्नं लद्धं पओयणे वेत्थी । रिणभीया व अगारी दहित्ति दाहं सुए ठवणा ॥ २८१ ॥
वणी व जाव अतट्ठिया व गिण्हंति । देसूणा जाव घयं कुसणंपि य जन्तियं कालं ॥ २८२ ॥ व्याख्या- 'उन्महत्ति केनापि साधुना कस्याश्चिदगारिण्याः सकाशे क्षीरमभ्यर्थितं ततस्तया प्रतिज्ञातं - क्षणान्तरे दास्यामि, साधुना चान्यत्रान्यत् क्षीरं लब्धं ततः पूर्वमभ्यर्थितयाऽयारिण्या दुग्धसम्प्राप्तौ सत्यां साधुं प्रति प्रत्यपादि-गृहाण भगवन्निदं दुग्धमिति,
Eaton Internation
For Penal Use Only
~ 191~
५ स्थाप
नादोषे स्व
परस्थान | विकार्य वि
कारि द्रव्यविचार:
॥ ९० ॥