________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३०१] » “नियुक्ति: [२७६] + भाष्यं [२४...] + प्रक्षेपं [२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-[०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२७६||
भेदाः
दीप
पिण्डनियु- शुष्कगोमयरूपेण उत्तिते पश्चात् त्रयः कल्पा दीयन्ते, तत आतपे तद् भाजनं शोपयित्वा पश्चात्तस्मिन्नव्यते-शुद्धं गृह्णाति, नान्यथा, पूति- ४ मिश्रजातेर्मकयगि- दोषसम्भवात, अन्ये तु सूरयः माहु:-चतुर्थे कसे दत्ते सति अशुष्केपि, गृहन्ति, नास्ति कश्चिद्दोषः, अयं च प्रक्षालनविषिः सर्वत्राप्यशो- कल्पकरीयादृचिःधिकोटिग्रहणे बेदितव्यः, उक्तं मिश्रद्वारम् । अथ स्थापनाद्वारमाह
रण विधि: सटाणपरटाणे दुविहं ठवियं तु होइ नायव्वं । खीराइ परंपरए हत्थगय घरतरं जाव ।। २७७ ।। ॥८९॥
५स्थापनाव्याख्या-स्थापितं साधुनिमित्तं घृतभक्तादि, तञ्च द्विधा, तद्यथा-स्वस्थाने परस्थाने च, तत्र स्वस्थानं चुल्पवचुझ्यादि, परस्थानं छब्बकादि, एकै द्विषा-अनन्तरं परम्परं च, तत्र यस्य साधुनिपित्तं स्थापितस्य सतो विकारान्तरं न भविष्यति यथा घृतादस्तदनन्तरस्थापित । क्षीरादिकं तु परम्परके परम्परास्थापितं , तथाहि-क्षीरं स्थापितं सद्दपि भवति, तद्दधि भूत्वा नवनीत, नवनीत भूत्वा घृतं, ततो यदैव साधुनिमित्तं क्षीरं धृत्वा घृतीकृत्य ददाति तदा तत् क्षीरं परम्परास्थापितं भवति, एवमन्यदपीक्षुरसादिकं द्रष्टव्यं, तथा पशिस्थिते गृहत्रये उपयोगावकाशसम्भवे सति हस्तगतासु तिसूषु भिक्षास्वेकः साधुरेका भिक्षा सम्यगुपयोगेन परिभावयन् गृह्णाति, द्वितीयस्तु योहयोईस्तगते द्वे भिक्षे परिभावयति, ततो गृहत्रयात्परतो यावद्गृहान्तरं न भवति तावन तस्य स्थापनादोषः, गृहान्तरे तु साधुनिमिर्त हस्तगता भिक्षा स्थापना, तत्रोपयोगासम्भवात् । तत्रनामेव गार्था भाष्यकृयाचिख्यामुः प्रथमतः स्वस्थानमाह
चुल्ली अवचुल्लो वा ठाणसठाणं तु भायणं पिढरे । सटाणाणंमि य भायणठाणे य चउभंगा ॥३॥ (भा०) भा० २५
व्याख्या-द्विविधं स्थानं, तद्यथा-स्थानस्वस्थानं भाजनस्वस्थानं च, तत्र स्थानरूपं स्वस्थानं चुल्ली अवचुल्लो बा, चुल्या अव-पवादवचुल्लो, राजदन्तादित्वादवशब्दस्य पूर्वनिपातोऽदन्तता च, तत्र 'चुल्ली' प्रतीता, 'अवचुल्ल' अवल्हका, एतयोश्च स्थितं सद् भक्तं पच्यते,
अनुक्रम [३०१]
SHREILLEGunintentrational
अथ 'स्थापना' दोषस्य वर्णनं आरभ्यते
~189