________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२४१] » “नियुक्ति: [२१९] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२१९||
पिण्डनियु- दनादिकं भिक्षादानाय करम्बादिरूपतया कृतं तत्कृतमित्युच्यते, यत्पुनर्विवाहप्रकरणादावृद्धरित मोदकचूादि तद्योऽपि भिक्षाचराणां
औद्देशिके मेळयगि-E दानाय गुडपाकदानादिना मोदकादि कृतं तत्कर्मेत्यभिधीयते । एकैकस्मिन उद्दिष्टादिके भेदे 'चतुष्कको ' वक्ष्यमाणवतुःसङ्ख्यो भेदो। ar
द्वादशधा
विभागी भवति, जयश्चतृभिर्गुणिता द्वादश, ततो विभागौदेशिक द्वादशधा । सम्मत्योचौदेशिकस्य पूर्व स्थाप्यतया मुक्तस्य प्रथमतः सम्भवमाह॥ ७७ ॥ जीवामु कहवि ओमे निययं भिक्खावि कइवई देमो । हंदि हु नस्थि अदिन्नं भुज्जइ अकयं न य फलेई ॥२२०॥
____ व्याख्या-इह दुर्भिक्षानन्तरं केचिद्गृहस्था एवं चिन्तयन्ति-कथमपि ' महता कप्टेन जीविताः 'अवमे' दुर्भिक्षे ततः 'नियतं ' प्रतिदिवसं कतिपया भिक्षा दम्रो यतः 'हु' निवितं 'इन्दी ति स्वसम्बोधने नास्त्येतद् यदुत भवान्तरेऽदत्तमिह जन्मनि भुज्यते, नापीह भवेऽकृतं शुभं कर्म परकोके फलति, तस्मात्परलोकाय कतिपयभिक्षादानेन शुभं कर्मोपार्जयाम इत्योधीदेशिकसम्भवः । सम्पत्योघौदेशिकस्वरूपं कथयति| सा उ अबिसेसियं चिय मियंमि भत्तमि तंडुले छुहइ । पासंडीण गिहीण व जो एहिइ तस्स भिक्खट्ठा ॥२२१॥1
___ व्याख्या-सा तु गृहनायिका योषित प्रतिदिवसं यावत्पमाणं भक्तं पच्यते तावत्पमाण एव भक्ते पक्तुमारभ्यमाणे पाखण्डिनां गृहिणां वामध्ये यः कोऽपि समागमिष्यति तस्य 'भिक्षार्थ' भिक्षादानार्थम् 'अविशेषितमेव ' एतावत्स्वायमेतावच भिक्षादानामित्येवं विभागरदि-15
॥७७॥ तमेव तण्डुलान् अधिकतरान पक्षिपति, एतदोघौदेशिकम् । अत्र परस्य पूर्वपक्षमाशङ्कायोत्तरमाह
छउमत्थोघुद्देसं कहं वियाणाइ चोइए भणइ । उवउत्तो गुरु एवं गिहत्थसहाइचिट्ठाए ॥ २२२ ॥
दीप अनुक्रम [२४१]
~165