________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२३७] » “नियुक्ति: [२१५] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||२१||
दीप
पिण्डनियु- सर्वोऽपि यथावस्थितो वृत्तान्तः, तत्र ये आज्ञाभङ्गकारिणस्ते विनाशिताः, इतरे मुक्ताः, सूत्र सुगम, नवरं 'तओ दंडो'त्ति दण्डो-पारणम्, आंधाकर्मकमलयाग- एतद्भावनार्थ रूपकत्रयं सूरोदयमित्यादि, तत्र 'पच्चुरसं' प्रत्युरसम्-उरसः सम्मुखं, 'नितस्स यति उद्यानादपराहे निर्यतः राज्ञ AM
णि परिणारीयात्तिः उभयेषां दर्शनं, ततो यथाक्रमं वधविसगौं, एतेन यदुक्तम्-' अब्भोजे गमणाइ य' इत्यादिगाथायां 'दिईता तस्थिमा दोन्नि' तदया
मप्राधान्ये ७ ख्यातं, साम्पतं दार्शन्तिके योजनामाह
धानोंदा जह ते दसणकंखी अपूरिइच्छा विणासिया रण्णा । दिद्वेऽवियरे मुक्का एमेव इहं समोयारो ॥ २१६ ॥ व्याख्या-यथा ते दुर्वृत्ता दर्शनकाङ्गिणः अपूरितेच्छा अपि आज्ञाभनकारिण इति राज्ञा विनाशिताः, 'इतरे' च तृणकाष्ठाहारादयश्चन्द्रोदयोद्यानगता दृष्टेऽपि तैरन्तःपुरे आज्ञाकारित्वान्मुक्ताः, एवमेव इहापि आधाकर्मविषये 'समवतारो' योजना कार्या, सा चैवम्आधाकर्मभोजनपरिणामपरिणताः शुद्धमपि भुञ्जाना आज्ञाभङ्गकारित्वाकर्मणा बध्यन्ते, साधुवेषविडम्बकसाधुवन, शुद्ध गवेषयन्त | आधाकम्मोपि मुञ्जाना भगवदाज्ञाऽधनात् न बध्यन्ते, प्रियङ्कराभिधक्षपकसाधुवदिति ।। आषाकर्मभोजिनमेव भूयोऽपि निन्दतिआहाकर्म भुंजइ न पडिक्कमए य तस्स ठाणस्स । एमेव अडइ बोडो लुकविलुक्को जह कवोडो ॥ २१७ ॥
व्याख्या-य आधाकर्म भने न च तस्मात 'स्थानात आधाकर्मपरिभोगरूपात 'प्रतिकामति प्रायश्चित्तग्रहणेन निवर्तते. ॥७६ ।। स 'बोड: ' मुण्डो जिनाज्ञाभङ्गे निष्फलं तस्य शिरोलुश्चनादीति बोड इत्येवमधिक्षिपति, एवमेव निष्फलम् 'अति' जगति परिभ्रमति, अधिक्षेपसूचकमेव दृष्टान्तमाह-' लुकविलुको जह कवोडो' लुञ्चितविलुश्चितो यथा 'कपोत: ' पक्षिविशेषः, यथा तस्य लुश्चनमटनं च न
अनुक्रम [२३७]
~163