________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१९१] » “नियुक्ति: [१६९] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१६९||
पिण्डनियु- नामौषधाद्यर्थममूनि कल्पन्ते इति तेषां रोपणादि कुर्यादिति भावः । सम्मति यदुक्तं प्राक् तस्स कडनिहियम्मी ' त्यादि, तत्र कृतनि- आधाकर्मकेर्मलपगि-ष्ठितशब्दयोरर्थमाह
|णि अशनरीयावृत्तिः
स्य संभवः । असणाईण चउण्हवि आम जं साहुगहणपाउग्गं । तं निट्ठियं बियाणसु उवक्खडं तू कडं होइ ।। १७० ॥
___ व्याख्या-अशनादीनां चतुर्णामपि मध्ये यत् 'आमम्' अपरिणतं सत् साधुग्रहणमायोम्यं कृतं, प्रासुकीकृतमित्यर्थः, तं निष्ठितं ? विजानीत, उपस्कृतं तु अत्रापि बुद्धावादिकम्र्मविवक्षायां क्तप्रत्ययः ततोऽयमय:-उपस्कतुमारब्धमिति भावः कृतं भवति ज्ञातव्यम् ।। एतदेव विशेषतो भावयति
कंडिय तिगुणुकंडा उ निहिया नेगदुगुणउक्कंडा । निट्ठियकडो उ कूरो आहाकम्मं दुगुणमाहु ॥ १७१ ॥ व्याख्या-इह ये तण्डुलाः प्रथमतः साध्वर्थमुप्ताः ततः क्रमेण करटयो जातास्ततः कण्डिताः, कथंभूताः कण्डिताः ? इत्याहत्रिगुणोत्कण्डाः' त्रिगुण-त्रीन् पारान् यावत् उत्-भावल्पेन कण्डनं-छटनं येषां ते त्रिगुणोत्कण्डा, बीन् वारान् कण्डिता इत्पथे, ते | निष्ठिता उध्यन्ते, ये पुनर्वपनादारभ्य यावदेकगुणोत्कण्डा दिगुणोत्कण्डा वा कृता वर्तन्ते ते कृताः, अथवा मा भूवन साध्वमुताः केवलं ये कस्टयः सन्त: साध्वर्थं त्रिगुणोत्कण्डकण्डितास्ते निष्ठिता उपन्ते, ये लेकगुणोत्कण्डं द्विगुणोत्कडं वा कण्डितास्ते कृताः, अत्र वृद्धसम्मदायः-इह यद्येकं वारं द्वौ वा वारौ साध्वर्थ कण्डितास्तृतीयं तु वारमात्मनिमित्त कण्डिता राद्धाश्च ते साधूनां करपन्ते, यदि पुनरेक | द्वौ वा वारौ साध्व) कण्डितास्तृतीयं वारं स्वनिमित्तमेव कण्डिता रादास्तु आत्मनिमित्तं ते केपाश्चिदादेशेनैकेनान्यस्मै दत्तास्तेनाप्यन्य
दीप
अनुक्रम [१९१]
~141