________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१८९] » “नियुक्ति: [१६७] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१६७||
पिण्डानयु- शाल्योदनं देहीति, अन्यस्त्वीषदरिद्रः सहर्ष भाषते-अहो ! थके थक्कावडियमस्माकं सम्पन्नं, इह यद् अबसरेऽवसरानुरूपमाप- आधाकर्मते कयगि- तति तत् थकेयकावडियमित्युच्यते, ततः स एवमाह-येनाभक्ते भक्ताभावेऽस्माकं शालिभक्तमुदपादि । अत्रैवार्थे स लौकिक । णि अशनरीयात्तिः बादृष्टान्तमुदाहरति, सूरग्रामे यशोधराभिधाना काचिदाभीरी तस्या योगराजो नाम भर्ता, बत्सराजो नाम देवरः, तस्य भायोग
संभवाः ॥६४॥
बायोधनी, अन्यदाच मरणपर्यवसानो जीवकोको मरणं चानियतहेतुकमनियतकालमिति योधनीयोगराजौ समकालं मरणमुपागतो, ततो
यशोधरा देवरं वत्सराजमयाचत-तब भार्याऽहं भवामीति, देवरोऽपि च ममापि भार्या न विद्यते इति विचिन्त्य प्रतिपन्नवान् , ततः सा चिन्तयामास-अहो! अवसरेऽवसरापतितमस्माकमजायत, यस्मिन्नेवावसरे मम पतिः पश्चत्वमुपागमत् तस्मिन्नेवावसरे मम देवरस्यापि भार्या मृत्युमगच्छत् , ततोऽहं देवरेण भार्यात्वेन प्रतिपन्ना, अन्यथा न प्रतिपद्येत । तथा कापि चालको जननीमाचष्टेमातः ! शालितण्डुलोदकमपि साधुभ्यो देहि, अन्यस्त्वाह-शालिकाजिक, तत एचमादीनि बालादिजनजल्पितानि श्रुत्वा किमेतदिति पृच्छन्ति, पृष्टे च सति ये ऋजवस्ते यथावत्कयितवन्तो यथा युष्माकमायेदं कृतमिति, ये तु मायाविनः श्रावकेण वा तथा प्रज्ञापितास्ते न कथयन्ति, केवलं परस्परं निरीक्षन्ते, तत एवं नूनमिदमाधाकर्मेति परिज्ञाय तानि सर्वोण्यपि गृहाणि परिहत्यान्येषु भिक्षार्थमटन्ति स्म. ये च तत्र न निर्वदन्ति स्म ते तत्रानिर्वहन्तः प्रत्यासन्ने ग्रामे भिक्षार्थमगच्छन्, एवमन्यत्राच्याधाकम्मे सम्भवति, तच वालादिजल्पितविशेषैरवगत्य कथानकोक्तसाधुभिरिव नियमतो निष्कल(संयममिच्छुना परिहर्तव्यं, सूर्य तु सकलमपि सुगम, नवरं 'रुंपण 'ति रोपणं । 'परिभायणत्ति गृहे परिभाजनं 'से' इति एतेभ्यः 'अचंति अन्य ग्रामम् । तदेवमुक्तोऽशनस्याधाकर्मणः सम्भवः, सम्पति पानस्याह
लोणागडोदए एवं, खाणित्तु महुरोदगं । ढक्किएणऽच्छते ताब, जाव साहुत्ति आगया ॥ १६८ ॥ .
दीप
अनुक्रम [१८९]
Treasurarycom
~139~