________________
आगम (४१/२)
[भाग-३३] “पिण्डनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१८३] » “नियुक्ति: [१६१] + भाष्यं [२२...] + प्रक्षेपं . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/२], मूलसूत्र-०२/२] पिण्डनियुक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्ति:
पिण्डनियु- तमेलयगि-
आधाकर्मणि संभवस्तस्य
रीयावृत्तिः
प्रत गाथांक नि/भा/प्र ||१६१||
दीप अनुक्रम [१८३]
भारब्धत्वानिष्ठितत्वाच, तृतीये तु भने ययपि पूर्व न साधुनिमिर्च पाकादिक्रियाऽऽरम्भस्तथापि सा साधुनिमित्वं निष्ठां नीता, निष्ठा च पघानेति न कल्पते । तदेवमाधाकर्मस्वरूपमुक्त, साम्प्रतमशनादिरूपस्याधाकम्मेणः सम्भवं प्रतिपिपादपिपुः कथानकं रूपकपटू केनाद
कोदवरालगगामे बसही रमणिज भिक्खसज्झाए । खेचपडिलेहसंजय सावयपुच्छुज्जुए कहणा ॥ १६२॥ जुज्जइ गणरस खेत्तं नवरि गुरूणं तु नस्थि पाउग्गं । सालित्ति कए रुंपण परिभायग निययगेहेसु ॥ १६३ ॥ बोलिता ते व अन्ने वा, अडंता तत्थ गोयरं । सुणंति एसणाजत्ता, बालादिजणसंकहा ॥ १६४ ॥ एए ते जेसिमो रहो, सालिकूरो घरे घरे । दिन्नो बा से सयं देमि, देहि वा विति वा इमं ॥ १६५ ॥ थके थकावडियं, अभत्तए सालिभत्त्यं जायं । मज्झ य पइस्स मरणं, दियरस्स य से मया भज्जा ॥ १६६ ॥ चाउलोदगंपि से देहि, सालीआयामकंजियं । किमेयंति कयं नाउं, वजंतऽन्नं वयंति वा ॥ १६७ ॥
व्याख्या-इह सङ्कलो नाम ग्रामः, तत्र जिनदत्तनामा श्रावकः, तस्य भार्या जिनमतिः तत्र च ग्रामे कोया राल काश्च प्राचुर्ये णोत्पयन्ते इति तेषामेव कूरं गृहे २ भिक्षार्थपटन्तः साधो लभन्ते, वसतिरपि त्रीपशुपण्ड कविवर्जिता सपभूतलादिगुणैरतिरमणीया कल्पनीया च पाप्यते,स्वाध्यायोऽपि तत्र यसतामविघ्नमभिवर्द्धते, केवलं शासोदनो न प्राप्यते इति न केचनापि सूरयो भरेण तत्रावतिष्ठन्ते । अन्पदा च सङ्कलग्रामप्रत्यासन्ने भद्रिलाभिधाने ग्रामे केचित्सूरयः समाजम्मः, तैश्च सङ्कलपामे क्षेत्रमत्युपेक्षगाय साधवः मेष्यन्ते, साधवोऽपि तत्रागत्य यथागर्म जिनदत्तस्य पाचे वसतिमयाचिषत, जिनदतेनापि च साधुदर्शनसमुच्छलिनरमोदभरस मुद्भिनरोमाञ्चकञ्चु
॥६३॥
JMER
For
~137