________________
आगम
(४१/२)
प्रत
गाथांक
नि/भा/प्र
||१५५||
दीप
अनुक्रम [१७७]
[भाग-३३] “पिण्डनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः)
• →
+ भाष्यं [ २२...]
+ प्रक्षेपं " ०
मूलं [ १७७] “निर्युक्ति: [ १५५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र -[ ४१/२], मूलसूत्र-[०२/२] पिण्डनिर्युक्ति मूलं एवं मलयगिरिसूरि-रचिता वृत्तिः
नतः साधर्मिका भावनातच समानदर्शनभावनाका साधुभावकाः, न दर्शनतो नापि भावनातो विसदृशदर्शन भावनाकाः साधुश्रावकनिहवाः, अत्र चतुर्ष्वपि भङ्गेषु कल्य्याकल्पविधिः प्रागिव । तदेवं दर्शनविषया अपि चतस्रचतुर्भङ्गिका उक्ताः, सम्पति ज्ञानस्य चारित्रादिभिः सह वक्तव्याः, ताथातिदेशेनाह
नाणेणऽवि नेज्जेव
व्याख्या—यथा दर्शनेन सह चतस्रचतुर्भङ्गिका उक्ताः एवं ज्ञानेनापि सह चारित्रादीनि पदान्यधिकृत्य तिस्रवतुर्भङ्गिका भावनीयाः । अतीवेदं सङ्क्षिप्तमुक्तमतः स्पष्टं वित्रियते- ज्ञानचरणयोरियं चतुर्भङ्गिका, ज्ञानतः साधर्मिका न चरणतः, चरणतः साधर्मिका न ज्ञानतः, ज्ञानतोऽपि साधर्मिकाधरणतथ, न ज्ञानतोऽपि नापि चरणनः । तत्र ज्ञानतः साधर्मिका न चरणतः समानज्ञानाः श्रावका विसदृशचरणसमानज्ञाना यतयथ, अत्र श्रावकाणामर्थाय कृतं कल्पते न यतीनां १, चरणतः साधर्मिका न ज्ञानतो विसदृशज्ञानाः समानचरणा यतयः, अत्र न कल्पते २, ज्ञानतः साधर्मिकाधरणतश्च समानज्ञानचरणा यतयः, अत्रापि न कल्पते ३, न ज्ञानतो नापि चरणतो विसदृशज्ञानचरणा यतयो विज्ञानाः श्रraat farare, अत्र श्रावकनिवानामर्थाय कृतं कल्पते न यतीनां ४, ज्ञानाभिग्रहयोरियं ॐ चतुर्भङ्गिका-ज्ञानतः साधर्मिका नाभिहतः, अभिहतः साधर्मिका न ज्ञानतः, ज्ञानतोऽपि साधर्मिका अभिग्रहतच, न ज्ञानतो नाप्यभिग्र६ हतः । तत्र ज्ञानतः साधर्मिका नाभिग्रहतः सपानज्ञाना विसाभिग्रहाः साधुभावकाः अत्र श्रावकाणामर्थाय कृतं कल्पते न साधूनाम् १, अभिग्रहतः साधर्मिका न ज्ञानतो विसदृशज्ञानाः समानाभिग्रहाः साधुभावकाः समानाभिग्रहा निवाथ, अत्रापि श्रावकनिवानामर्थाय कृतं कल्पते न साधूनां २, ज्ञानतः साधर्मिका अभिग्रह समानज्ञानाभिग्रहाः साश्रावकाः, अत्र कल्प्याकल्प्यविधिः प्रथमभङ्ग इव ३,
Eucation Internation
For Pale Only
~ 130~
ayor