________________
आगम
(४१/१)
[भाग-३१] [भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [-] .→ “नियुक्ति: [-] + भाष्यं - + प्रक्षेपं -" . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र
MARATARRARIANARMANANANANAANAANAANAANANGI
॥अहम् ॥ दूभद्रबाहुस्वामिविरचितनियुक्तिश्रीमत्पूर्वाचार्यविरचितभाष्ययुता त्तिशोधकनिर्वृतिकुलभूषणश्रीमद्रोणाचार्यसूत्रितवृत्तिभूषिता
श्रीमती-ओघनियुक्तिः
||-||
AIRNEARNANGANANAINA
दीप
अनुक्रम
-
प्रसेधिका-राजनगरीयविद्याशालाज्ञानकोशात् शाह-जयसिंहभाइ हठीसिंहप्रभृतिवितीर्णद्रव्यसहायेन
शाह-वेणीचन्द्र सुरचन्द्रद्वारा श्रीआगमोदयसमितिः
मुद्रित-मोहमय्या निर्णयसागरमुद्रालये रा०रा० रामचन्द्र येसू शेडगे द्वारा वीरसंवत् २४४५. विक्रमसंवत् १९७५.
क्राइष्ट १९१९. पण्य-३-०
रूप्यकत्रयम् HUMMMMMMMMMMMMMMMRUUNUURUUM
प्रतयः१०००
ForParaanaLPHABUMOne
wwwlanatiram.orm
ओघनियुक्ति सूत्रस्य मूल “टाइटल पेज"