________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [७५] .. "नियुक्ति: [३७] + भाष्यं [३४...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||३७||
नियुक्तिः द्रोणीया
वृत्तिः
दीप
आरुहन्तो अ सो साहू सागारं संवरण-पच्चक्खाणं करेति , आरूढो य संतो ठाणति परिहरि अणावाहे ठाइ, तत्थ नद्युत्तारश्रीओघ
पुरभो न ठाइयषं, तत्थ किल णावादेवयाहिवासो, ण य मग्गओ, अबल्लगवाहणभयओ, न मज्झओ, मा नावाओ उदका विधिः उल्डिंचाविजिहिन्ति । कत्थ पुण ठाझ्यचं?, पासे, तत्थ य उपउत्तो चिहइ नमोकारपरो। एवं कुशलेन तीरपत्तस्स को विही, नि. ३६भन्नइ-तीरे जयणा इमा होति' वक्खमाणा
३७-३८ | नवि पुरओ नवि मग्गओ मज्झे उस्सग्ग पण्णवीसाउ । दइउदयं तुबेसु अ एस विही होइ संतरणे ॥३८॥ ___ इदाणिं तीरपत्ताए नावाए उत्तरंतो न लोअअग्गिमो उत्तरति, पवत्तणाधिकरणादेव, नावि मग्गओ लोयस्स उत्तरति, झडत्ति पडिओ गच्छेजत्ति,(चल स्वभावत्वात् , अहवा सो पच्छा एको उत्तरंतो कयाइ धरेजा नाविएणं तरपणहा, तम्हारे
थोवेसु उत्तिण्णेसु गिहिसु उत्तरति । तीरत्येण किं कायबंति !, भण्णइ-'उस्सग्गों' कायोत्सर्गः कर्त्तव्यः, तत्र च कियन्त हैं उमड़ासाः इत्यत आह-पण्णवीसा'त्ति पञ्चविंशतिरुच्छासाश्चिन्तनीयाः । 'दइउति दतिउ चक्खल्लाउडुओ जेण तरि
जइ 'तुंब' अलाउ, एएहिं नावाए अभावे संतरिजइ, जदि तरणजोग्ग पाणियति । 'एस विहि'त्ति दृतिकादिभिरुत्तीपर्णस्य एष एव विधिः 'संतरणे' प्लवने, यदुक्तं-'तीर प्राप्तेनोत्सर्गः कार्य इति, अन चाप्काये मिश्राचित्तयतना न साक्षा-15 टदुक्का, छमस्थेन तयोस्तत्त्वतो ज्ञातुमशक्यत्वात् , यश्च ज्ञास्यति स करिष्यत्येवेति, सच्चित्तस्य तूक्तैव । उक्तमकायद्वारम् | अथ तेजस्कायस्तत्राह-[द्वारगाथा ]॥
बोलीणे अणुलोमे पडिलोमऽदेस ठाड तणरहिए। असई य गत्तिणंतगउल्लण तलिगाइ डेवणया ॥ ३९॥
~77~