________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११६२] .→ “नियुक्ति: [८०८] + भाष्यं [३२२...] + प्रक्षेपं [३०...] . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||८०८||
वृत्तिः
(८१२).
श्रीओष18| तीत्यर्थः । अत्र च कथानक राधावेधे आवश्यकादवसेयमिति । किञ्च-आराधनया युक्तः प्रयलपरः सम्यक् कृत्वा सुवि-18
| विशुद्धिगुनियुक्तिः हितः काल पुनश्च 'उत्कृष्टतः' अतिशयेन सम्यगाराधनां कृत्वा श्रीन् भवान् गत्वा 'निर्वाणं' मोक्षमवश्यं प्रामोतीति, णाः नि. द्रोणीया एतदुक्तं भवति-यदि परमसमाधानेन सम्यक् कालं करोति ततस्तृतीये भवेऽवश्य सिद्ध्यतीति । आह परः-उत्कृष्टतोऽष्टभ
८०५-८०८ वाभ्यन्तरे सामायिकं प्राप्य नियमात्सित्यतीति, जघन्यतः पुनरेकस्मिन्नेव भवे सामायिकं प्राप्य सिद्बतीत्युक्तं ग्रन्थान्तरे, उपसंहार ततश्च यदुक्तं त्रीन् भवानतीत्य सिद्ध्यतीति तदेतत्राप्युत्कृष्टं नापि जघन्यं ततश्च विरोध इति, उच्यते, अनालीढसिद्धान्त
नि.८०९॥२२७॥
सद्भावेन यत्किञ्चिदुच्यते, यत्तदुक्तं जघन्यत एकेनैव भवेन सिक्ष्यतीति तद्ववर्षभनाराचसंहननमङ्गीकृत्योकं, एतच्च 5 छेवट्टिकासंहननमङ्गीकृत्योच्यते, छेवद्विकासंहननो हि यद्यतिशयेनाराधनं करोति ततस्तृतीये भवे मोक्ष प्रामोति, उत्कृष्टशब्दश्चात्रातिशया) दृष्टव्यो न तु भवमङ्गीकृत्य, भवाङ्गीकरणे पुनरष्टभिरेवोत्कृष्टतो भवे छेवट्टिकासंहननो सिद्धरतीति ।। एसा सामायारी कहिया भे धीरपुरिसपन्नत्ता । संजमतवडगाणं निग्गंथाणं महरिसीणं ॥ ८०९॥ एवं सामायारिं जुजंता चरणकरणमाउत्ता । साह खवंति कम्म अणेगभवसंचियमणतं ।। ८१०॥ एसा अणुग्गहत्था फुडवियडविसुद्धवंजणाइन्ना । इक्कारसहि सएहिं एगुणवन्नेहि सम्मत्ता ॥८११॥ सुगमाः॥
IGNRषा ॥ इति श्रीमद्रोणाचार्यविरचिता श्रीओघनियुक्तिटीका मूलसूत्रालङ्कृता समाप्ता॥ ॥ श्रीरस )
दीप
अनुक्रम [११६२]
SHERatinational
भाग
'ओघनियुक्ति'-मूलसूत्र [२/१] मूलं एवं द्रोणाचार्यजी रचिता टीका परिसमाप्ता:
मूल संशोधकः सम्पादकश्च पूज्य आनंदसागरसूरीश्वरजी महाराज साहेब किंचित् वैशिष्ट्य समर्पितेन सह पुन: संकलनकर्ता मुनि दीपरत्नसागरजी [M.Com., M.Ed., Ph.D. श्रुतमहर्षि) ।
32
~465~