________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [११४६] .→ “नियुक्ति: [७९३] + भाष्यं [३२२...] + प्रक्षेपं [३०...]" . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||७९३||
COS
हादविहा य होइ सोही दवसोही य भावसोही य । दमि वस्थमाई भावे मूलुत्तरगुणेसु ॥ ७९३ ॥
छत्तीसगुणसमन्नागएण तेणषि अवस्स कायवा । परसक्खिया विसोही मुद्दवि ववहारकुसलेणं ॥ ७९४॥ । जह सकसलोऽवि विजो अन्नस्स कहेइ अप्पणो वाही।सोऊण तस्स विजस्स सोवि परिकम्ममारभइ ॥७९५।। एवं जाणतणवि पायच्छित्तविहिमप्पणो सम्म । तहवि य पागडतरयं आलोएतवयं होइ॥ ७९६॥ गंतूण गुरुसकासं काऊण य अंजलिं विणयमूलं । सवेण अत्तसोही कायदा एस उवएसो ॥ ७९७ ॥ नह मुज्झई ससल्लो जह भणियं सासणे धुवरयाणं । उहरियसबसलो सुजाइ जीवो घुपकिलेसो ॥ ७९८॥ सहसा अण्णाणेण व भीएण व पिल्लिएण व परेण । बसणेणायंकेण व मूढेण व रागदोसेहिं ॥ ७९९ ।। जं किंचि कयमकज न हुतं लभा पुणो समायरि । तस्स पडिक्कमियचं न हुतं हियएण वोढर्ष ॥ ८००॥ जह बालो जंपतो कजमकर्ज व उज्जु भणइ । तं तह आलोएज्जा मायामयविप्पमुको उ ॥ ८०१ ॥ तस्स य पायच्छित्तं जं मग्गविऊ गुरू उवासंति । तं तह आयरियचं अणवजपसंगभीएणं ॥ ८०२॥ नवि तं सत्थं व विसं व दुप्पउत्तो व कुणइ घेयालो । जंतं व दुप्पउत्तं सप्पो व पमाइणो कुद्धो ॥ ८०३ ॥ जे कुणइ भावसलं अणुडियं उत्तमढकालंमि । दुल्लभयोहीयर्स अणंतसंसारियतं च ॥ ८०४॥
अत ऊह शल्योद्धरणं वक्ष्ये धीरपुरुषप्रज्ञप्त, 'यत्' शस्योद्धरणं ज्ञात्वा सुविहिताः कुर्वन्ति दुःखक्षयं धीरा इति। द्विविधा भवति शुद्धिः-द्रव्यशुद्धिश्च भावशुद्धिश्च, तत्र 'द्रव्ये द्रव्यविषया शुद्धिर्वस्त्रादीनामवगन्तव्या, भाषेतु मूलोत्तरगुणेषु शुद्धि
REACKERACHAR
दीप
अनुक्रम [११४६]
~462~