________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||६७९||
दीप
अनुक्रम [१०३१]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [१०३१] → “निर्युक्तिः [६७९ ] + भाष्यं [ ३२० ] + प्रक्षेपं [ ३०...]"
०
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
एगं पायं जिणकपियाण थेराण मन्तओ बिइओ । एयं गणणपमाणं पमाणमाणं अओ बुच्छं ॥ ६७९ ॥ एकमेव पात्रकं जिनकल्पिकानां भवति, स्थविरकल्पिकानां तु मात्रको द्वितीयो भवति, इदं तावदेकद्वयादिकं गणणाप्रमाणम्, इत ऊर्द्ध प्रमाणप्रमाणं वक्ष्ये, तत्र पात्रकस्य प्रमाणप्रमाणप्रतिपादनायाह
तिणि विहत्थी चउरंगुलं च भाणस्स मज्झिमपमाणं । इतो हीण जहन्नं अइरेगतरं तु उक्कोसं ॥ ६८० ॥ इणमण्णं तु पमाणं नियगाहाराउ होइ निष्फन्नं । कालपमाणपसिद्धं उदरपमाणेण य वयंति ॥ ६८१ ।। उक्कोस तिसामासे दुगाउअद्धाणमागओ साहू । चउरंगुलूणभरियं जं पञ्चत्तं तु साहुस्स ॥ ६८२ ॥ एयं चैव पमाणं सविसेसयरं अणुग्गहपवन्तं । कंतारे दुभिक्वे रोहगमाईसु भइयवं ॥ ६८३ ॥
समचरं व दोरएण मविजइ तिरिच्छयं उडुमहो य, सो य दोरओ तिष्णि विहत्थीओ चत्तारि अंगुलाई जति होइ ततो भाणस्स एवं मज्झिमं पमाणं, 'इतः' अस्मात्प्रमाणाद्यद्धीनं तज्जघन्यं प्रमाणं भवति, अथातिरिक्तप्रमाणं मध्यमप्रमाणाद्भवति ततस्तदुरकृष्टप्रमाणमित्यर्थः तथेदमपरं प्रमाणान्तरं प्रकारान्तरेण वा पात्रकस्य भवति इदमन्यत्प्रमाणं निजेनाहारेण निष्पन्नं वेदितव्यं एतदुक्तं भवति-काञ्जिकादिद्रवोपेतस्य भक्तस्य चतुर्भिरङ्गलैरूनं पात्रकं तत्साधोर्भक्षयतो यत्परिनिष्ठितं याति तत्तारग्विधं मध्यमप्रमाणं पात्रकं तच्चैवंविधं कालप्रमाणेन ग्रीष्मकाले प्रमाणसिद्धं पात्रकं भणन्ति, उदरप्रमाणेन सिद्धं च 'बदन्ति' प्रतिपादयन्ति । कालप्रमाणसिद्धं पात्रकमुदरप्रमाणसिद्धं च पात्रकं प्रतिपादयन्नाह - उत्कृष्टा तृड् मासयो:- ज्येष्ठापादयोर्यस्मिन् काले स उत्कृष्टतृण्मासः कालस्तस्मिन्नुत्कृष्टतृण्मासकाले द्विगव्यूताध्वानमात्रादागतो
अथ पात्रस्य प्रमाण, लक्षण, अपलक्षण, गुण इत्यादीनां वर्णनं क्रियते
For Parts Only
~430~
nary org