SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ आगम (४१ / १) प्रत गाथांक नि/भा/प्र ॥६३९|| दीप अनुक्रम [९७५ ] [भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) • → “निर्युक्ति: [ ६३९ ] + भाष्यं [ ३०८...] + प्रक्षेपं [२७...]" FO मूलं [ ९७५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः शालायाम् अनाथमण्डपे दीर्घे 'घट्टना' परस्परेण वैदेशिकैर्वा स्तम्भेर्वा सह निर्गच्छतः प्रविशतो वा तादृशो व्याघातकालः, तथा श्राद्धकादीनां यत्राचार्यो धर्मकथां करोति सोऽपि व्याघातकालः, न तत्र कालग्रहणं भवति नापि कालवेलानिरूपणार्थ प्रच्छनं भवति । वाघाते तहओ सिं दिज्जइ तस्सेव ते निवेयंति। निक्षाघाते दुन्नि उ पुच्छंती काल घेच्छामो ॥ ६४० ॥ एवं घशालायां व्याघाते सति तृतीयस्तयोः - कालग्राहिणोः उपाध्यायादिदयते येन तस्यैवाप्रतो बाह्यत एव निवेदयन्ति सन्दिशापयन्ति च । अथ निर्व्याघातं भवति-न कश्चिद् घट्टशालायां धर्मकथादिर्वा कालव्याघातः वैदेशिकादिव्याघातो वा ततश्च निर्व्याघाते सति द्वावेव निर्गच्छतः एकः कालग्राहकः अपरो दण्डधारी, पुनश्च तौ पृच्छतः, यदुत 'कालं गृह्णीयः' वेलां निरूपयाव इत्यर्थः तेषां च निर्गच्छतां यद्येते व्याघाता भवन्ति ततश्च निवर्त्तन्ते न गृह्णन्ति कालं ॥ के च ते व्याघाताः १, आपुच्छण किइकम्मं आवस्सियस्वलियपडियवाघाओ । इंदिय दिसा य तारा वासमसज्झाइयं चेव ।। ६४१ ॥ जइ पुण वचंताणं छीयं जोई च तो नियतंति । निवाधाते दोन्नि उ अच्छंति दिसा निरिक्वता ॥ ६४२ ॥ | गोणादि कालभूमीऍ होज संसप्पगा व उज्जा । कविहसियवासविज्जुकगजिए वावि उवघातो ॥ ६४३ ॥ आपृच्छनानाम आपुच्छित्ता गच्छन्ति दंडगं गहाय मत्थपण वंदामि खमासमणो कालस्स वेलं निरूवेमो, एवं च यदि न पृच्छन्ति ततो व्याघातो भवति-न ग्राह्यः कालः, अधाविनयेन वा पृच्छन्ति तथाऽपि व्याघात एव, कृतिकर्म For Parts Only ~412~
SR No.035032
Book TitleSavruttik Aagam Sootraani 1 Part 32 Oghniryukti Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages472
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_oghniryukti
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy