________________
आगम
(४१ / १)
प्रत गाथांक नि/भा/प्र
॥६२०||
दीप
अनुक्रम [ ९५६ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ९५६] • → "निर्युक्ति: [ ६२०] + भाष्यं [ ३०८... ] + प्रक्षेपं [२७...
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
Eucation h
प्रचुरद्रवेण कुरुकुचादिकं कर्त्तव्यं प्रत्येकं प्रत्येकं च मात्रकाणि सपानकानि भवन्तीति । किं सर्वेष्वेव स्थण्डिलेषु कुरु| कुचैव यतना कर्त्तव्या उत कश्चिद्विशेषः ?, उच्यते, अस्ति विशेषः, तृतीयेऽपि स्थण्डिले यतनाया नानात्वमेतावद्यदि परं यदुत शब्दकरणं, एतदुक्तं भवति तृतीये स्थण्डिले आपातासंलोके शब्दं कुर्वद्भिर्गन्तव्यं, भावासन्ने पुनर्यतनायां यनानात्वं तच्छृणुत वक्ष्ये । तत्र प्रथमस्थण्डिले गन्तव्यं, अथ तन्नास्ति,
जदि पढमं न तरेज्जा तो वितियं तस्स असइए तइयं । तस्स असई उत्थे गामे दारे य रत्थाए ।। ६२१ ।।
यदि प्रथमे स्थण्डिले गन्तुं न शक्नुयात्ततो द्वितीयं व्रजेत्, 'तस्य' द्वितीयस्यासति तृतीयं ब्रजेत्, 'तस्य' तृतीयस्य स्थण्डिलस्यासति चतुर्थी स्थण्डिलं व्रजेत्, यदा चतुर्थमपि स्थण्डिलं गन्तुं न शक्नोति तदा ग्रामद्वारे गत्वा व्युत्सृजति, यदा ग्रामद्वारमपि गन्तुं न शक्नोति तदा रथ्यायामेव व्युत्सृजति ॥
साही पुरोहडे वा उवस्सए मत्तगंमि वा णिसिरे । अच्चुक्कडंमि वेगे मंडलिपासंमि वोसिरइ ॥ ६२२ ॥ यदा रथ्यायामपि गन्तुं न शक्नोति तदा 'साहीए' खडकिकायां गत्वा व्युत्सृजति, यदा खडकिकायां गन्तुं न समर्थस्तदा 'पुरोहडे' अग्रद्वारे व्युसृजेत्, यदा पुरोहडमपि गन्तुं नाउं तदोपाश्रये मात्रके वा व्युत्सृजेत् सर्वथा 'अज्जुकमि वेगे मंडलीपासंमि वोसिरति' सुगमम् । इदं च लोकेऽपि प्रसिद्धं, यदुत प्राप्तपुरीषादेर्वेगो न धार्यते । अत्र च कथानकम्एगो राया तस्स व वेज्जो पहाणो सो मतो, तंमि भए राइणा गवेसावियं एयस्स पुत्तो अत्थि वा न वा?, तस्स य कहियंअस्थि एगा सुया, ताए य सयलं वेज्जयं अहीयं, हक्कारिया आयाया, राइणा भणिया य-किं ते भणियं १, सा भणइ
For Parts Only
~406~