________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९४९] » “नियुक्ति: [६१४] + भाष्यं [३०७] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ॥६१४||
दुल्लभदवं व सिआ घयाइ घेत्तूण सेस भुझंति । थोपं देमि व गेण्हामि यत्ति सहसा भवे भरियं ॥१४॥ PI दुर्लभद्रव्यं वा स्याद्-भवेत् घृतादि तद्गृहीत्वा उपभुज्य च यत् शेषं तद् उज्झति, एवं वा पारिष्ठापनिक भवति । इदानीं सहस-1 दाणत्ति व्याख्यानयन्नाह-धोवंदेमी'त्यादि,स्तोकं दास्यामीत्येवं चिन्तयन्त्या गृहस्थया सहसा-अतर्कितमेव तत् साधुभाजनं भृतं, साधुर्वा चिन्तयति स्तोकं ग्रही-व्यामीति, पुनश्चातर्कितमेव भाजनं भृतं, ततश्चैवमतिरिक्तं भवति, पुनश्च परिष्ठाण्यत इति । एएहि कारणेहिं गहियमजाया उ सा विगिचणया । आलोगंमि तिपुंजी अद्धाणे निग्गयातीणं ॥ ६१५॥
एभिः पूर्वोक्तकारणैर्यगृहीतं भक्तं सा 'अजातविगिचणय'त्ति अजाता परिठापनोच्यते, तस्याश्चाजातायाः साध्वालोके दत्रयः पुञ्जाः क्रियन्ते, किमर्थमित्याह-'अद्भाणे निग्गयाईणं' अध्वाने निर्गतास्तदर्थं त्रयः पुञ्जाः क्रियन्ते, आदिग्रहणा
कदाचित्त एव कारणे उत्पन्ने गृह्णन्तीति । आह8 एको व दो व तिन्नि व पुंजा कीरति किं पुण निमित्तं? विहमाइनिग्गयाणं सुडेयरजाणणडाए ॥ ६१६॥18 &ा एको वा द्वौ वा त्रयो वा पुजाः किं पुननिमित्तं क्रियन्ते ?, उच्यते, 'विहमादि' विहा-पन्थास्तवर्थ निर्गतानांसाधूनां |
शुद्धेतरभक्तपरिज्ञानार्थ त्रयः पुञ्जकाः क्रियन्ते, आदिग्रहणाद्वास्तव्यानामेव कदाचिदुपयुज्यते इतिकृत्वा परिज्ञानार्थ त्रयः &ापुञ्जकाः क्रियन्त इति । इयं च गाधाऽनन्तरातीतगाथाया व्याख्यानभूता द्रष्टव्येति ।
एवं विगिचिउं निग्गयस्स सन्ना हवेज तं तु कहं । निसिरेजा अहव धुवं आहारा होइ नीहारो ॥ ६१७ ॥ 'एवं' उक्तेन प्रक्रमेण परिष्ठापनार्थं विनिर्गठस्य यदि 'सज्ञा' पुरीपोत्सर्जने बुद्धिर्भवेत् 'तत्कवं? किं तत्र कर्तव्य
दीप
+
अनुक्रम [९४९]
~404~