________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९३८] .→ “नियुक्ति: [६०४] + भाष्यं [३०६...] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||६०४||
जति, तेन च गुरुणा गन्धादिना विज्ञाते, आदिग्रहणाद् भत्तस्स उप्फसणेण वा, 'उज्झन' परित्यागः क्रियते तत्र विधिना, अविधिपरिठापने सति शृगालादिवधो भवति । एवं विद्याभिमन्त्रितस्य योगचूर्णकृतस्य तथा विपसंयुक्तस्य गृहीतस्य सतः18 'प्राणात्ययेऽपि' अत्यर्थं क्षुत्पीडायामपि सत्यां नियमेन-अवश्यम्तयोग्झनीयं (ना कार्या) तस्य च परिष्ठापनविधि कश्वर पूर्वार्द्ध पूर्ववत् , तद्विषादिकृतं भोजनं 'छारेण' भूत्या 'आक्रम्य' मिश्रीकृत्य चैव परिठापनीयं, सुगमम् । इदानीं 'तिष्ठाण सावणंति व्याख्यायते
दोसेण जेण दुई तु भोयणं तस्स सावणं कुंज्जा । एवं विहवोसढे वेराओ मुच्चई साहू ॥ ६०५ ॥ है दोषेण येन-मूलकर्मादिना आधाकर्मादिना वा दुष्टं भोजनं भवति तस्य तिस्रो वाराः श्रावणं कर्त्तव्यं, यदुत मूलककादिदोषैर्दुष्टमिति, एवमुत्तरगुणयोगमन्त्रविषकृतदुष्टानामपि तिम्रो वाराः श्रावणं करोति, एवं विधिना व्युत्सृष्टे सति | 'वैरात्' कर्मणो मुच्यते साधुः, अथवा 'वैरात्' जीववधजनितान्मुच्यते साधुरिति ॥ आह-इदमुक्तं शुद्धाया भिक्षाया यत्परिष्ठापनं साऽजातापरिष्ठापनिकीत्युच्यते, ततश्च| जावइयं पवउजइ तत्तिअमिसे बिगिचणा नस्थि । तम्हा पमाणगहणं अइरेगं होज इमेहिं ।। ६०६॥
यावन्मात्रकमेयोपयुज्यते तावन्मात्रमेव भिक्षाग्रहणं कर्त्तव्यं, यदा चैवं तदा तावन्मानकमहणे 'विगिंचन' परिष्ठापन नास्ति' न भवति तस्मात्प्रमाणग्रहणमेव कर्त्तव्यं, ततश्च कुतोऽजातायाः संभवति परिष्ठापनम् १, अतिरेकग्रहणाभावा
दीप
अनुक्रम [९३८]
ॐॐ
For P
OW
~400~