________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९१३] » “नियुक्ति : [५९१] + भाष्यं [२९४...] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५८०||
वृत्तिः
श्रीओ-दस्तस्यैव यच्छेषं भक्तमुरितं तद्भवति, स एव 'विवेचक परिष्ठापक इत्यर्थः, भणिते तु एवं “जावइयं सरइ तावइयं सरामी"ति, उद्धृतस्यवि
ततस्तस्यैव साधोर्यस्य सत्कः पतहकः तस्यैव गुरुणा पतनहकः समर्पणीयः पुनः स एव कल्पं ददाति । अयं प्रवचनस्य पूर्वोक्तभाजन नि. द्रोणीया उपदेशः । अथ यदुद्वरित तत्सर्व भुते, ततस्तस्मिन् भुक्ते सति तस्य पात्रकस्य प्रथमकल्पं ददाति, कृते च तस्मिन् प्रथमकल्पे 8/५८७-५९१
दातस्यैव साधोयस्य सत्कः पतनहकस्तस्यैव तत्पात्रक 'ददाति समर्पयतीत्यर्थः, अर्थतन्न ब्रूते यदुत जावइयं सरह तावइयं सारे- पारिष्ठापनि
मित्ति, ततः जावतिअंति अभणिते सति तस्यैव साधोर्यः परिस्थापनिकभोक्ता तस्यैव यदुद्वरितं शेषं तत्परित्याज्यं भवति । ॥१९॥ इदं च पूर्वोक्तस्यैव व्याख्यानं द्रष्टव्यं न तु पुनरुक्तमिति । कीदृशं पुनश्चतुर्थोपवासिकादेः परिष्ठापनिक कल्पते?, अत आह-18
नि.५९२विहिगाहों विहिभुतं अइरेग भत्तपाण भोत्तछ । विहिगहिए विहिभुत्ते एस्थ य चउरो भवे भंगा ॥१९॥
५९३ भा
२९५-३०० उग्गमदोसाइजई अहवा बीअंजहिं जहापडिआइय एसो गहणविही अमुद्धपच्छायणे अविही ॥२९॥ (भा०)
कागसियालक्खइयं दविअरसं सबओ परामडं। एसो उ भवे अविही जगहि भोयणमि(भुजओ य) विही ॥ ५९३ ॥ उचिणइ व विट्ठाओ कागो अहवावि विक्खिरह सर्व ।।
विप्रोक्खइ य दिसाओ सियालो अन्नोन्नहिं गिण्हे ॥ २९६ ॥ (भा०) सुरहीदोच्चंगट्ठा छोदण दवं तु पियइ दवियरसं । हेट्टोबरि आमटुं इय एसो भुंजणे अविही ।।२९७ ॥ (भा) ॥१९१॥ जह गहि तह नीयं गहणविही भोयणे विही इणमो । उकोसमणुक्कोसं समकयरसं तु मुंजेजा ॥२९८॥ (भा)
दीप
अनुक्रम [९१३]
~393