________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [९०५] .→ “नियुक्ति : [५८३] + भाष्यं [२९४...] + प्रक्षेपं [२७... .. पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||५८३||
श्रीओप- पदस्थ एव भुते नान्यथा । इदानीं समुद्दिष्टे सति संलिहनकल्पः कर्त्तव्यः-भिक्षाभक्तविलिप्तानां पात्रकाणां संलिहनं आहारस्यानियुक्तिः कर्त्तव्यमित्यर्थः, सच
पवादता द्रोणीया भत्तडियावसेसो तिलंबणा होइ संलिहणकप्पो । अपहुप्पत्ते अन्न छोडें ता लंबणे ठवए ॥ ५८४ ॥
नि. ५८३ वृत्ति
पात्रकल्प संविट्ठा संलिहिउँ पढमं कप्पं करेड कलुसेणं । तं पाउं मुहमासे वितियच्छदवस्स गिण्हंति ॥५८५॥
(नि.५८४॥१९॥
दाऊण वितियकप्पं बहिआ मज्झहिओ उ दवहारी । तो देति तइयकप्पं दोपहं दोहं तु आयमणं ॥ ५८६॥ | भक्तानामवशेषो यः स संलेखनकल्पः कर्तव्यः, स चावशेषो न ज्ञायते कियत्प्रमाणः ? अत आह-'निलम्बनः' त्रिक-ट वलः कवलत्रयप्रमाणो भुक्तावशेषः संलेखनकल्पः कर्त्तव्यः, यदा तु त्रिकवलप्रमाणः संलेखनकल्पो न भवति तदाऽपर्या
प्यमाणेऽन्यदपि तस्मिन् पात्रके भक्तं प्रक्षिप्य ततस्त्रीन् कबलान् स्थापयति । 'सन्दिष्टाः' भुक्ताः सन्तः संलिह्य पात्र-४ दकाणि पुनश्च प्रथमं कल्पं ददति कलुषोदकेन, पुनश्च तत्पीत्वा 'मुहमासोत्ति मुखस्य परामर्शः-प्रमार्जनं कुर्वन्तीति, |पुनश्च द्वितीयकल्पार्थमच्छस्य द्रवस्य ग्रहणं कुर्वन्तीति, गृहीत्वाऽध कल्पार्थमच्छद्रवं मण्डल्या उत्थाय बहिः पात्रकप्रक्षा-10 |लनार्थं गच्छन्ति । तत्र दत्त्वा द्वितीयकल्पं 'याद्यतः' पात्रकप्रक्षालनभूमी, ते च मण्डल्याकारेण तत्रोपविशन्ति, तेषां मध्ये[५ | स्थितो द्रवधारी भवति, स च पात्रकप्रक्षालनं सर्वेषामेव प्रयच्छतीति, ततो ददति ते साधवः पात्रकाणां तृतीयं कल्पं, | पुनश्च पात्रकप्रक्षालनानन्तरं 'दोण्हं दोण्हं व आयमणं'ति द्वयोर्द्धयोः साध्वोर्मात्रकेषु 'आचमनार्धे' निर्लेपनार्थमुदक
|॥१९॥ प्रयच्छतीति । एष तावदनुद्वरिते भक्के विधिरुक्तः, यदा तु पुनरुद्धरितं भक्तं भवति तदा को विधिरित्यत आह
दीप
अनुक्रम [९०५]
~391~