________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८७१] .→ “नियुक्ति: [५६६...] + भाष्यं [२८५] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||२८५||
दीप
आह-तान्येय भुक्त्वा स्निग्धमधुराणि ततः करान् प्रोञ्छयति प्रोछयित्वा च करान् 'मुंचाहाकडए'त्ति यथाकृतानि-अपरिकर्माणि पात्रकाणि समुद्दिशनार्थ मुच्यन्ते । 'भायण'त्ति गर्य, इदानी ग्रहणद्वारप्रतिपादनायाह
कुक्कुडिअंडगमित्तं अहवा खुड्डागलंबणासिस्स ।
लंबणतुल्ले गिण्हइ अविगियवयणो य राइणिओ ॥ २८६ ॥ (भा०) ततः पतनहकारकवलं गृह्णन् कुकुख्यण्डकमात्रं गृह्णाति, अथवा 'खुड्डागलंबणासिस्स' धुलकेन लम्बनकेन-हस्तेन अशितं शीलं यस्य स क्षुल्लकलम्बनाशी तत्तुल्यान् कवलान् गृह्णाति-स्वभावेनैव लघुकवलाशिनस्तुल्यान् कवलान् गृह्णाति 'अविकियवयणो य राइणिओं' अविकृतवदनो रलाधिकः, न भावदोषेण मुखमत्यर्थं बृहत्कवलप्रक्षेपार्थं निर्वादयति,
किं तर्हि ?, स्वभावस्थेनैव मुखेनेति । अथवाऽयं ग्रहणविधिःटगहणे पक्खेवमि अ सामायारी पुणो भवे दुविहा ।गहणं पायंमि भवे वयणे पक्वेवणा होइ ॥२८७।। (भा०) का 'ग्रहणे' कवलादाने प्रक्षेपे च सामाचारी पुनरियं भवति द्विविधा, तत्र ग्रहणं पात्रकविषये भवेत् पात्रकारकवलोत्क्षेपः, वदनविषयं च प्रक्षेपणं कवलस्य भवति । तत्र पात्रकात्कथं भक्षयनिह्यते ? इत्येतत्पदर्शयन्नाहकडपयरच्छेएणं भोत्तवं अहव सीहखइएणं । एगेहि अणेगेहिवि वजेत्ता धूमइंगालं ॥ २८८ ॥ (भा०) तत्र कटकच्छेदेन भोकव्यं यथा कलिनस्य खण्डलकं छित्त्वाऽपनीयते, एघमसावपि भुते, तथा प्रतरच्छेदेन वा
अनुक्रम [८७१]
CAREEREST
KITaarary.org
~384~