________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८७३] » “नियुक्ति: [१६४] + भाष्यं [२८२] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५६४||
उपविशति, इतरथा-यद्यभिमुखो नोपविशति ततोऽवज्ञा-परिभवः कृतो भवति, पृष्ठ्यादि दत्त्वोपविशति ततोऽप्यवज्ञादिकृता दोषा भवति ।।
जो पुण हवेज खमओ अतिउच्चाओ व सो बहिं ठाइ । पढमसमुद्दिडो वा सागारियरक्षणट्ठाए ॥ ५६४ ॥ Kा यस्तु पुनः क्षपकोऽर्द्धमासादिना भवेद् अतिश्रान्तो वा प्राघूर्णकादिः स बहिर्मण्डल्यास्तिष्ठति, प्रथमसमुद्दिष्टो वा साधुःPIशीपतरेण येन भुक्तं स सागारिकरक्षणार्थं वहिस्तावन्मण्डल्यास्तिष्ठति ॥
एकेकस्स य पासंमि मल्लयं तत्थ खेलमुग्गाले । कहिए व छुम्भइ मा लेवकडा भवे वसही ॥ ५६५ ॥ । तत्र च साधूनां भुञ्जानानामेकैकस्य साधोः पार्थे मल्लकं भवति, तत्र खेलश्लेष्म उद्दालयेत्-तस्मिन् मलके श्लेष्मनिष्ठीवनं कुर्वन्ति, तथा तत्र भुञ्जतः कदाचित्कण्टकोऽस्थिखण्डं वा भवति स तत्र क्षिप्यते, अथ तु भुवि क्षिप्यतेऽस्थिकण्ट-है। कादि ततो वसतिलेपकृता-अनायुक्ता भवति, अतस्तत्परिहारार्थ मलकेषु क्षिप्यते । तथाऽमुभपरं भुजानानां विधि प्रतिपादयन्नाहमंडलिभायणभोयण गहणं सोहीय कारणुवरिते। भोयणविही उ एसो भणिओ तेलुकादसीहिं ॥ ५६६ ॥
मण्डली यथारलाधिकतया कर्त्तव्या, भाजनानि च पूर्व अहाकडाई भुञ्जन्ति, भोजनं च स्निग्धमधुरं पूर्व भोकव्यं, ग्रहणं च पात्रकात् कुकुड्यण्डकमात्रं कवलं गृह्णाति, तथा ग्रहणस्यैव शुद्धिर्वक्तव्या, अथवा शुद्धिर्भुजानस्य यथा भवति
दीप
अनुक्रम [८७३]
For P
OW
minatirary.com
~382~