________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [८६८] .→ “नियुक्ति: [५६०] + भाष्यं [२८०...] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||५६०||
दीप
भक्तं प्रथमालिका तावद्दीयते अथ बहवः क्षुधालवस्ततः पतगृहक मुच्यते तेभ्यो रक्षणार्थं गच्छ 'समासव'त्ति गच्छ- पण्डलीस्थमल्पं बहुं था ज्ञात्वा तदनुरूपं पंतदहं मुञ्चति । पुनश्च मिलितेषु साधुषु मण्डलीस्थविरः प्रविशति, किं कृत्वेत्यत आह
| विरः नि. KI चित्तं बालाईणं गहाय आपुच्छिऊण आयरि। जमलजणणीसरिच्छो निवेसई मंडलीथेरो ॥५६१ ॥
४५६१-५६२ चित्तं वालादीनां गृहीत्वा पृष्ट्वाऽऽचार्य मण्डलीस्थविरः प्रविशति, किंविशिष्टः ? इत्यत आह-जमलजणणीसरिच्छो 'निवेसई' उपविशति मण्डलीस्थविर इति, स च मण्डलीस्थविरो गीतार्थो रत्नाधिकोऽलुब्धश्च भवति । अनेन च पदत्रयेणाष्टौ भङ्गाः सूचिता भवन्ति, तत्र तेषां मध्ये ये शुद्धाशुद्धाश्च तान् प्रदर्शयन्नाहजइ लुद्धो राइणिओ होइ अलुद्धोवि जोवि गीयत्यो । ओमोवि हु गीयत्थो मंडलिराइणि अलुद्धो उ॥५६२॥ | यद्यसो भण्डलीस्थविरो लुब्धो रत्नाधिकश्च ततस्तिष्ठति-न प्रविशति, अनेन च लुब्धपदेन द्वितीयचतुर्थषष्ठाष्टमा भङ्गा अशुद्धाः प्रदर्शिता भवन्ति । 'अलुद्धोवि जोवि गीयत्थो ओमोवि हुत्ति अलुब्धोऽपि यदि गीतार्थ ओमः-लघुपर्यायः स मण्डल्या परिविशति, अनेन च ग्रन्थेन तृतीयो भङ्गका कथितो भवति, अयं च प्रथमभङ्गकाभावे भवति, अत्र च। भङ्गके गीतार्थपदग्रहणेन यत्र यत्र भङ्गाकेऽगीतार्थपदं स सों दुष्टो ज्ञातव्यः । 'गीपत्थो मंडलिराइणिउत्ति अलु-18 होत्ति यस्तु पुनीतार्थो रक्षाधिकोऽलुग्धश्च स मंडल्यामुपविशति, अनेन च ग्रन्थेन प्रथमो भङ्गका शुद्धः प्रदर्शितो भवति, सर्वधा यत्र यत्र लुब्धपदमगीतार्थपदं च स परिहार्यः, ओमराइणियपदं च यद्यगीतार्थः लुब्धपदं च न भवति
अनुक्रम [८६८]
PRTinaurary.org
~380