________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||५०३ ||
दीप
अनुक्रम [ ७९२ ]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [७९२]
•→
“निर्युक्तिः [५०३] + भाष्यं [ २६१... ] + प्रक्षेपं [ २७...
0
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओषनिर्युक्तिः द्रोणीया वृत्तिः
॥ १७३॥
লভ
सुन्नघरदेउले वा असई य उवस्सयस्स वा दारे । संसत्तकंटगाई सोहेउमुवस्सगं पविसे ।। ५०३ ।।
एवं साधुरुद्मोत्पादनैषणाभिर्द्विचत्वारिंशदपराधा भवन्ति तैः समुदानं भैक्षं 'शोधयित्वा' विविच्य ततः 'पडुप्पन्ने' लब्धे सति भक्तादौ वसतिं प्रयाति । इदानीं तद्भक्तं गृहीतं सच्छोधयित्वा वसतिं प्रविशति, केषु स्थानेषु ?, अत आह— गृहीत्वा भक्तमुपाश्रयाभिमुखो व्रजेत्, शून्यगृहे तद्भक्तं प्रत्युपेक्ष्य ततो वसतिं प्रविशति, तदभावे देवकुले वा, 'असई य' गृहादीनामभावे उपाश्रयद्वारे संसक्तं त्रः कण्टकैर्वा यद्व्याप्तं तत् शोधयित्वा प्रोज्झ्य संसक्तादिभक्तं तत उपाश्रयं प्रविशति । एवं तस्य प्रत्युपेक्ष्यमाणस्य कदाचित्संसक्तं भवति तत्र किं करोतीत्यत आह
संसतं तत्तोचिअ परिद्ववेत्ता पुणो दवं गिण्हे । कारण मत्तय गहिअं पडिग्गहे छोड पविसणया ॥ ५०४ ॥ यदि तत्र संसकं भक्तं पानकं वा भवेत्ततस्तस्मादेव स्थानात्प्रतिस्थाप्य पुनरप्यन्यद्रवं गृह्णाति तथा ग्लानादिकारणेन च मात्रके यगृहीतमासीत्तत्पत हे प्रक्षिप्य प्रविशति, यतस्तस्य साधुभिराख्यातं यदुत ग्लानस्यान्यल्लब्धमतो निष्कारणमात्रकोपयोगं परिहरन् पतनहे प्रक्षिप्य प्रविशति, निष्कारणमात्रकोपयोगे च प्रमादी भवति । एवमसौ परिशुद्धे सति भक्ते प्रविशति उपाश्रयं । अथाशुद्धं भवति ततः परिष्ठाप्य किं करोतीत्यत आह
गाय कालभाणे पञ्चमाणे हवंति भंगट्ठा। काले अपहृप्पंते नियत्तई सेसए भयणा ॥ ५०५ ॥ यदा ग्रामः पर्याप्यते कालञ्च यदा पर्याप्यते भाजनं च पर्याप्यते एवमस्मिंस्त्रये पर्याप्यमाणे सति पदत्रयनिष्पन्ना अष्टौ
For Penal Use On
~357~
भावद्वारोप
संहारः नि. ४९९-५०१ गृहीतभक्त
स्य प्रवेश
विधिः नि.
५०२-५०५
॥१७३॥