________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
|२४७||
दीप
अनुक्रम [ ७४३]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २ / १ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ ७४३] ●→ “निर्युक्तिः [४६८...] + भाष्यं [ २४७] + प्रक्षेपं [२७...
←
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओोष
निर्युक्तिः द्रोणीया
वृत्तिः
॥१६४॥
Jin Eucator
स्वादिण्या
कण्डयन्त्याः पिंषन्त्याश्च हस्तान्न गृह्यते यतस्तत्र यथासोन एकस्या बीजसंघट्टनकृतो दोषः अपरस्या उदकसंघट्ट- ४ अव्यक्ताप्रनकृतो दोषः, इति द्वारद्वयम् । याऽपि यवादीनां भर्जनं करोति तस्या अपि हस्तान्न गृह्यते यतस्तत्र यथादिदहनकृतो दोषो भवति । दारं । तथा कर्त्तन्त्याः पिञ्जन्त्याश्च हस्तान्न गृह्यते यतस्तयोर्निष्ठीवनलिप्तौ हस्तौ भवतस्तप्रक्षालने उदकवधः, द्वारद्वयं ॥ इदानीं यदुक्तमासीद् भजनया - विकल्पेनैषामव्यक्तादीनां हस्तागृह्यते न त्वेकान्तेनैवाग्रहणं किन्तु ग्रहणमपि तत्प्रदर्शयति, तत्राद्यावयवभजनाप्रतिपादनायाह
भिक्वामेते अवियालणं तु बालेण दिजमाणंमि । संदिट्ठे वा गहणं अइबहुयवियालणुन्नाओ ।। ४६९ ।। बालो यदि भिक्षामात्रं परोक्षेऽपि ददाति ततो भिक्षामात्रे दीयमानेऽविचारणया गृह्णाति, अथासी बालो गृहपतिना प्रत्यक्षमेव 'संदिष्टः' उक्तो यथा प्रयच्छास्मै साधवे भिक्षां, ततोऽसौ साधुर्गृह्णाति, अथासावतिबहु प्रयच्छति ततः साधुर्विचारयति, यदुत किमित्यद्यातिबहु दीयते ?, एवमुक्ते सति यद्यसौ गृहस्थ एवं भणति यदुताद्य प्राघूर्णकादिवशाद्बहु संस्कृतं, ततोऽसौ साधु गृह्णाति । उक्ताऽध्यकयतना, इदानीं अप्रभुयतनोच्यते
असंदिट्ठे वा भिक्खामित्ते व गहणऽसंदिट्ठे । धेरपहु थरथरंते धरणं अहवा दढसरीरे ॥ ४७० ॥ अप्रभुः - भृतकादिर्यदि सन्दिष्टः-उक्तो भवति प्रभुणा ततस्तस्य हस्तागृह्यते, यदा पुनर्न संदिष्टः - नोकः स प्रभुणा यथा दातव्यं त्वया तत्रासन्दिष्टे सति भिक्षामात्रस्यैव ग्रहणं करोति । अप्रभुयतनोक्ता, स्थविरयतनोच्यते - स्थविरः सन्
For Penal Use Only
~339~
ख्या भा. २४५-२४७ अव्यक्तादि यतना नि.
४६९-४७०
॥१६४॥
narr