________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१८] → “नियुक्ति: [२...] + भाष्यं [१३] + प्रक्षेपं [३.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१३||
दीप
श्रीओप- वसरे राज्ञा चिन्तितम् सर्वमेव राज्यं मम जनपदायतं, यदि जनपदो भवति ततः कोष्ठागारादीनां प्रभवः, जनपदाभावे तु अनुकम्पानियुक्तिः
सर्वाभावः, ततस्तत्संरक्षणार्थं वीजनिमित्तं भक्तनिमित्तं च कोष्ठागारादिधान्यं ददामीति, एषमनुचिन्त्य दापितं तस्य जनपदस्य, थो निद्रोणीया खोकश्च स्वस्थः संजातः, पुनर्द्विगुणं त्रिगुणं च प्रेषितं राज्ञ इति ॥ अयं दृष्टान्तः, अधुना दार्शन्तिकप्रतिपादनार्थमाह-181
युक्तिः
भा१३-१४ 10 एवं थेरेहिं हमा अपावमाणाण पयविभागं तु । साहणणुकंपट्ठा उपश्टा ओहनिलुसी ॥ १४ ॥ (भा०) ॥११॥ 'एव'मित्युपनयग्रन्थः, यथा गृहपतिना बालादीनामनुकम्पार्थे भक्तं दत्तं, राज्ञा च बीजभक्तमनुग्रहार्थमेव दर्त, एवं
स्थविरैरोषनियुक्तिः साधूनामनुग्रहार्थं नियूटेति, स्थविराः भद्रबाहुस्वामिनस्तैः, 'आत्मनि गुरुषु च बहुवचन मिति बहुव-8
चनेन निर्देशः कृतः, 'इमा' इति इयं वक्ष्यमाणलक्षणा प्रतिलेखनादिरूपा । किमर्थं नियंढा , तदाह-'अपावमाणाण द इत्यादि, 'अप्राप्नुवाअनासादयता, किमप्रामुवतामित्याह-पदविभाग' वर्तमानकालापेक्षया कल्परूपं, चिरन्तनकालापे-12
क्षया तु दृष्टिवादब्यवस्थितपदविभागसामाचारीमित्यर्थः । तुशब्दाद्दशधासामाचारी चाप्रामुवता, केषामनुकम्पार्थ नियूढा,
तदाह-'साधूनां' ज्ञानादिरूपाभिः पौरुषेयीभिर्मोक्ष साधयन्तीति साधवस्तेषां साधूनां, किम् ?-'अनुकम्पार्थ' अनुकम्पा कृपा टदया इत्येकोऽर्थः तथा अर्थ:-प्रयोजन, 'उपदिष्टा' कथिता 'ओपनियुक्तिः' सामान्यार्थप्रतिपादिकेत्यर्थः ॥ आह-अथ |
केयमोपनियुक्तिः या स्थविरैः प्रतिपादिता , तत्प्रतिपादनायाहदापडिलेहण१च पिंडरउवहिपमाणंअणाययणवजापडिसेवण५मालोअणजह य विसोहीसुविहियाणं ॥२॥ HI एवं संवन्धे कृते सत्याह पर:-ननु पूर्वमभिहितम् , अहंतो वन्दित्वोपनियुक्तिं वक्ष्ये, तत्किमर्थं वन्दनादिक्रियामकृत्वै-12
अनक्रम
KAL
| ओघनिर्युकते: विषयाणां निरूपणं
~33~