________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [६८९] .→ “नियुक्ति: [४३०] + भाष्यं [२३१...] + प्रक्षेपं [२७... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओष
नियुकिः
प्रत गाथांक नि/भा/प्र ||४३०||
द्रोणीया वृत्तिः
॥१५५॥
दीप
पुरतो मुगमायाए नंतूर्ण अन्नगामवाहिठिओ। तरुणे मज्झिमधेरे नव पुच्छाओ जहा हेट्ठा ॥ ४३०॥ प्रमाणादीपुरतो युगमात्र निरीक्षमाणो 'गत्वा' अन्यग्राम संप्राप्य बहिर्व्यवस्थितः पृच्छति-कि विद्यते भिक्षावेलाऽत्र ग्रामे उतन
निसप्रतिन १, कान् पृच्छतीत्यत आह-तरुणं मध्यम स्थविरं, एकैकस्य वैविध्यान्नव पृच्छाः कर्तव्याः, यथाऽधस्तात्प्रतिपादितस्त-151
पक्षाणि नि.
४२७-४२९ थैवात्रापि न्यायः, तत्र तरुण स्त्रीपुंनपुसकं मध्यमं स्त्रीपुनपुसकं स्थविरं खीपुंनपुंसकमिति । एवं पृष्ट्वा यदि तत्र भिक्षावेलादा
| परनामे तत्क्षण एव ततः को विधिरित्यत आह
भिक्षा नि. पायपमजणपडिलेहणा उ भाणवुम देसकालंमि । अप्पत्तेऽविय पाए पमज पत्ते व पायदुर्ग ॥ ४३१॥ ४३०-४३२ तत्र हि ग्रामासन्ने उपविश्य पादप्रमार्जनं करोति, किं कारणं ?, तत्पादरजः कदाचित्सवितं भघति कदाचिन्मिश्र लग्नं 18 भवेत्, प्रामे च नियमादचित्तं रजोऽतः प्रमार्जयति, पुनश्च प्रत्युपेक्षणां करोति पात्रद्वितयस्य-पतहस्य मात्रकस्य च, एवं 'देशकाले' भिक्षावेलायां प्राप्तायां करोति, अधाद्यापि न भवति भिक्षाकालस्ततस्तस्मिन्नप्राप्ते भिक्षाकाले पादौन प्रमार्टि, ततस्तावदास्ते यावद्भिक्षाकाला प्राधः, ततस्तस्मिन् प्राप्ते सति तस्यां वेलायां पात्रद्वितयं प्रत्युपेक्षत इति । एवमती पात्रद्वितयं प्रत्युपेक्ष्य प्रामे प्रविशन् कदाचिम्मणादीनि पश्यति ततस्तान पृच्छति, एतदेषाह|समणं समणि सावगसाचियगिहि अन्नतिथि यहि पुच्छे। अस्थिह समण ? सुविहिया सिढे तेसालयं गच्छे॥४३२
॥२
॥१५५|| श्रमणं श्रमणीं श्रावक श्राविकां गृहस्थमन्यतीथिकान् वा बहिर्दृष्ट्वा पृच्छति, एताननन्तरोक्कान् सर्वान् दृष्ट्वा पृच्छति
अनुक्रम [६८९]
क्र
म
JAMERuraton
Hemrary.orm
| परनामे भिक्षा, स्थापनाकुल पृच्छा आदि विधि" वर्णयन्ते
~321