________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [५१३] .. "नियुक्ति: [३११] + भाष्यं [१७७..] + प्रक्षेपं [२४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥१२२॥
कप्पेऊणं पाए एकेकस्स उ दुवे पडिग्गहए । दाउं दो दो गच्छे तिण्हट्ट दवं तु घेत्तूणं ॥ ३११॥ स्थण्डिलप्रपात्रकाणि कल्पयित्वा पत्ताई तेप्पिऊण इत्यर्थः पुनरेकैकस्य साधोः पतहदयं दत्त्वा, एतदुक्तं भवति-योऽसौ तिष्ठति ।त्युपे. नि. साधुस्तस्य आत्मीय एव एकः पतनहो द्वितीयं तु पतनहं योऽसौ साधुश्चमणभूमि प्रयाति स समर्पयित्वा ब्रजति अत२१०-३१३ एकैकस्य द्वौ द्वौ पतग्रही भवतः । 'दो दो गच्छे'त्ति द्वौ द्वौ गच्छतः नैकैको गच्छति, तत्र च 'तिण्हह दवं च घेत्तूण' त्रयाणां साधूनामर्थे यावदुदकं भवति तावन्मात्रं तौ गृहीत्वा ब्रजतः। ते च कथं गच्छन्ति ? अत आह
अजुगलिआ अतुरंता विकहारहिआ वयंति पढमं तु । निसिइन डगलगणं आवडणं वच्चमासज ॥ ३१२॥ | न युगलिताः-समश्रेणिस्था ब्रजन्ति किन्तु अयुगलिताः अत्वरमाणा विकथारहिताश्च ब्रजन्ति, ततश्चमणभुवं प्राप्य प्रथमं 'निषीदयित्वा उपविश्य डगलकानां-अधिष्ठानमोभ्छनार्थमिष्टकाखण्डकानां लघुपाषाणकानां वा ग्रहणं करोति,
आवडणं'ति प्रस्फोटनं तेषां डगलकानां करोति, कदाचित्तत्र पिपीलिकादि स्यात् , तेषां च ग्रहणे किं प्रमाणमत आह'वचमासज' पुरीषमझीकृत्य, श्लथं कठिनं वा विज्ञाय पुरीषं ततस्तदनुरूपाणि डगलकानि गृह्णाति, ततो डगलकानि गृहीत्वा सच्छायस्थण्डिले उपविशति । कीडशे इत्यत आहअणावायमसंलोए, परस्तणुवघाइए । समे अझुसिरे यावि, अचिरकालकयंमि अ ॥ ३१३ ॥
॥१२॥ अनापातः असंलोकश्च परस्य यस्मिन् तदनापातासंलोकं स्थण्डिलं लोकस्य, तथा 'अणुवघाइए'त्ति उपघातश्च यत्र ना भवति उड्डाहादि तस्मिन्ननुपातिके, तथा समं यत्र लुठनं न भवति, लुठने स्थण्डिले आत्मपतनभयं पुरीषं च मुक्त कीदि
ANCCCAM
दीप
अनुक्रम [५१३]
~255~