________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [३००] » “नियुक्ति: [१९१] + भाष्यं [९४...] + प्रक्षेपं [१४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
श्रीओप-
१९३
प्रत गाथांक नि/भा/प्र ||१९१||
द्रोणीया वृत्तिः
कककककककर
संयमविराधना अग्नेश्च सेवने संयमविराधनेति । द्वारम् । एवं तावद्वाह्यतो भुञ्जानानामन्यग्रामे च गच्छतां दोषा च्या- भक्काप्रवेश ख्याताः, इदानी तु यदुक्तमासीचोदकेन यदुत विकाले प्रवेष्टुं युज्यते तन्निरस्यन्नाह-वियालगम(ह) णे इमे दोसा' विका-IN
नि.१८९लगमने वसतौ 'एते' वक्ष्यमाणलक्षणा दोषा भवन्ति, ते चामी
पविसणमग्गणठाणे वेसिस्थिदुगुछिए य बोद्धवे । सज्झाए संथारे उच्चारे चेव पासवणे ॥ १९२ ॥ | 'पविसणत्ति तत्र ग्राम विकाले प्रविशतां ये दोषास्तान वक्ष्यामः, 'मग्गण'त्ति वसतिमार्गणा, अन्वेषणे च विकालवेलायां ये दोषास्तान वक्ष्यामः । 'ठाणे वेसिस्थिदुगुछिए अ' इत्येतद्वक्ष्यतीति विकालवेलायां 'बोद्धय' ज्ञेयम् । 'सज्झाए'त्ति स्वाध्यायं अप्रत्युपेक्षितायां यसती अगृहीते काले कुर्वतो दोषः, अथ न करोति तथाऽपि दोषः-हानिलक्षणः । 'संथारे'त्ति अप्रत्युपेक्षितायां वसती संस्तारकभुवं गृह्णतः संयमात्मविराधना दोषः। 'उच्चारे'त्ति अप्रत्युपेक्षितायां बसती स्थण्डिलेष्वनिरूपितेषु व्युत्सृजता दोषो, धरणेऽपि दोषः, 'पासवणे'त्ति अप्रत्युपेक्षितेषु स्थण्डिलेषु व्युत्सृजतो दोषः धारयतोऽपि दोष एव । इयं द्वारगाथा इदानीं प्रतिपदं व्याख्यायतेसावयतेणा दुविहा विराहणा जा य उबहिणा उ विणा। गुम्मिअगहणाऽऽहणणा गोणाईचमढणा चेव ॥१९३॥ |
विकाले प्रविशतां ग्रामे श्वापदभयं भवति । स्तेना द्विप्रकाराः-शरीरस्तेना उपधिस्तेनाश्च, तद्भयं भवति विकाले प्रविशताम् , पिराधना या च उपधिना विना भवति-अग्नितॄणयोग्रहणसेवनादिका, सा प विकाले प्रवेचे दोषः । 'गुम्मिय'त्ति |
दीप
अनुक्रम [३००]
॥८.
॥
MEaramDilna
~171~