________________
आगम
(४१ / १)
प्रत
गाथांक
नि/भा/प्र
||८९||
दीप
अनुक्रम [२७९]
[भाग-३२] “ओघनिर्युक्ति” - मूलसूत्र - २/१ (मूलं + निर्युक्तिः+वृत्तिः)
मूलं [२७९]
+ प्रक्षेपं [१४...
८०
-→→ “निर्युक्तिः [१७५...] + भाष्यं [ ८९ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [४१ / १] मूलसूत्र- [ २/१ ओघनिर्युक्ति मूलं एवं द्रोणाचार्य विरचिता वृत्तिः
श्रीओोष- ४ शब्दादुत्तरपट्टकच, एषां ग्रहणं 'एकपासेणं' ति ग्रहणं एकस्मिन् पार्श्वे एकत्र स्कन्धे ग्रहणं करोति, द्वितीये तु 'पार्श्वे' निर्युक्तिः स्कन्धे पात्रकाणि गृह्णन्ति, आत्मीयां तूपधिं विण्टलिकां कृत्वा यन्त्र स्कन्धे उपधिः कृतस्तयैव दिशा कक्षायां करोति । इदानीं 'अधिकरणतेणे'त्ति अमुमवयवं व्याख्यानयन्नाह -
द्रोणीया
वृत्ति:
।। ७५ ।। ५
आजोवण वणिए अगणि कुटुंबी कुकम्म कम्मरिए । तेणे मालागारे उभामग पंथिए जंते ॥ ९० ( भा० )
हि यदि सशब्दं व्रजन्ति ततश्च लोको विबुध्यते, विबुद्धश्च सन् 'आउजोवण'त्ति अष्काययन्त्राणि 'योत्रिज्यन्ते' वहनाय सज्जीक्रियन्ते । अथवा 'आउ'त्ति अप्कायाय योषितो विबुद्धा व्रजन्ति 'जोवणं'ति धान्यप्रकरः तदर्थं लोको याति, प्रकरो-मर्दनं धान्यस्य, लाटविषये 'जोवणं घण्णपइरणं भण्णइ', 'वणिय"त्ति वणिजो वालझुकाविभातमिति कृत्वा प्रजन्ति । 'अगणित्ति लोहकारशालादिषु अग्निः प्रज्वाल्यते 'कुटुंबित्ति कुटुम्बिनः स्वकर्मणि लगन्ति 'कुकम्म'त्ति कुत्सितं कर्म येषां ते कुकर्माणः मात्स्यिकादयः कुत्सिता माराः कुमाराः - सौकरिकाः, एषां बोधो भवति रात्रौ पूत्कारयतां, 'तेणे'त्ति स्तेनकानां च, 'मालाकार'त्ति मालिका विबुध्यन्ते 'उष्भामग' त्ति पारदारिका विबुध्यन्ते 'पंथिए'त्ति पथिका विबुध्यन्ते 'जंते' ति यान्त्रिकाः विबुद्धाः सन्तो यन्त्राणि वाहयन्ति चाक्रिकादयः । तत्र यदुक्तं प्राक् “नठ्ठे सग्गूडसिंगारों" तत्रेदमुक्तं निर्युविकृता सङ्गारकरणमात्रम्, इह पुनः स एव नियुक्तिकारः स सङ्गारः कया यतनया कर्त्तव्यः १ कस्यां च वेलायां क र्त्तव्यः १ इत्येतदाह
संगार बीय वसही तइए सण्णी चउत्थ साहम्मी । पंचमगंमि अ वसही छडे ठाणडिओ होति ॥ १७६ ॥
For Pass Use Only
~161~
बिहाररी
तिः भा. ८७-९०
॥ ७५ ॥