________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२४३] → "नियुक्ति: [१५२] + भाष्यं [७८] + प्रक्षेपं [१२... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
ज्ञापनं
प्रत गाथांक नि/भा/प्र ||१५२||
दीप
श्रीओघ
कूरदृष्टान्तेन, यो हि भोजनं कस्यचिद्ददाति स नियमेनैव भोजनोदकासेचनाद्यपि ददात्यनुक्तमपि सामथ्याक्षिप्तम् , एवं वसति द्रव्याद्यनुनियुक्तिः प्रयच्छता उच्चारप्रश्रवणभूम्यादि सामर्थ्याक्षिप्तं सर्वमेव दत्तं भवति, अथवा इदमसौ शय्यातरो विचारयति-कियन्तं कालमत्र द्रोणीया स्थास्यन्ति भवन्तः?, अस्मिन् विचारे तस्स परिकहणा
भा. ७८ वृत्तिः
शय्यातरेण जाव गुरूण य तुज्म य केवइया तत्थ सागरेणुवमा । केवइकालेणेहिह ? सागार ठवंति अषणेवि ॥ १५३ ॥
कालादि___ यावद् गुरूणां ते-तव च प्रतिभाति तावदवस्थानं करिष्यामः, अथैवमसौ विचारयति-वियालणा, यदुत 'केवइआ| विचारः कियन्त इहावस्थास्यन्ते ?, तस्स परिकहणा क्रियते, सागरेणोपमा, यथा हि सागरः क्वचित्काले प्रचुरसलिलो भवति वचि-18 नि. १५३पुनर्मर्यादावस्थ एव भवति, एवं गच्छोऽपि कदाचित हुप्रव्रजितो भवति कदाचित्स्वरूपप्रत्रजित इति । अधासौ पुनरपि, १५४ 'विआलणति विचारयति-यथा 'केवलकालेणेहिहात्ति कियता कालेनागमिष्यथ १, एवमुक्ताः सन्तः साधवः तत्र 'सागार
ठविति' सविकल्पं कुर्वन्तीत्यर्थः, कथं कुर्वन्ति ?-'अन्नेवि' अन्येऽपि साधवः क्षेत्रप्रत्युपेक्षणार्थं गता एव, ततश्च तदालो४चनेनागमिष्याम इति ॥ | पुषरिहे इच्छड़ अहव भणिजा हवंतु एवइया । तत्थ न कप्पइ वासो असई खेत्ताणऽणुन्नाओ ॥ १५४ ॥
यदा स्वसौ पूर्वदृष्टानेवेच्छति यैः प्राग मासकल्पः कृत आसीत् , स्वभावेनेष्यालुः स दृष्टप्रत्ययानिच्छति, नान्यान् , तत्र न कल्पते वासः । अथवा भणेदसौ-एतावन्त एवान तिष्ठन्तु, तत्र 'न कल्पते वास' न युज्यतेऽवस्थान, यतः साधवः हा हकदाचित्स्तोकाः कदाचिद्बह्वो भवन्ति । अथान्यानि क्षेत्राणि न सन्ति तदा 'असति' क्षेत्राणामन्येषामभावे 'अणुनाउत्ति
अनुक्रम [२४३]
~149~