________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२१५] → “नियुक्ति: [१४०...] + भाष्यं [७१] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
द्रोणीया
प्रत गाथांक नि/भा/प्र ||७||
दीप
श्रीओघ-लातूरंतो अ ण पेहे पंथं पाढहिओन चिर हिंडे । विगई पडिसेहेइ तम्हा जोगिन पेसेज्जा ॥ ७१ ।। (भा०) चालादेरप्रेनियुक्तिः
त्वरमाणः सन्न प्रत्युपेक्षते पन्धानं, तथा पाठार्थी सन्न चिरं भिक्षां हिण्डते, तथा लभ्यमाना विकृती:-दध्यादिकाः प्रति- षणं भा. |पेधयति, तस्माद्योगिनं न प्रेषयेत् । दारं । वृषभोऽपि न प्रेषणीयो यत एते दोषा भवन्ति
| ६९-७२ वृत्तिः
अगीतार्था ठवणकुलाणि न साहे सिहाणि न देंतिजा विराहणया। परितावण अणुकंपण तिण्हऽसमत्थो भवे खमगो७२ भा०ताया | वृषभो हि प्रेष्यमाणः कदाचिदुपा स्थापनाकुलानि 'न साहे'त्ति न कथयति, अथवा 'सिहाणि न देंतित्ति कथितान्यपिन तानि स्थापनाकुलानि न ददति अन्यस्य, तस्यैव तानि परिचितानि, 'जा विराहणयत्ति ततश्च स्थापनाकुलेषु अलभ्यमा-8 नेषु या विराधना ग्लानादीनां सा सवों आचार्यस्य दोषेण कृता भवति । दारं । अथ क्षपकोऽपि न प्रेष्यते, यतः परिता-15 पना-दुःखासिका आतपादिना भवति क्षपकस्य, 'अणुकपण'त्ति अनुकम्पया वा लोकः क्षपकस्यैव ददाति, नाम्यस्य, तथा 'तिण्हऽसमत्थो भवे खमओ' यो वारा यद्भिक्षाटनं तस्य-वारत्रयाटनस्थासमर्थः क्षपकः । द्वारम् । यदा तु पुनः प्रेषणा न भवन्ति,| एए चेव हवेज्जा पडिलोमेणं तु पेसए विहिणा । अविही पेसिजते ते चेव तहिं तु पडिलोमं ॥ १४१ ॥ एत एव बालादयो भवेयुस्तदा किं कर्तव्यमित्याह-'पडिलोमेणं तु पेसए विहिणा' अनुलोमः-उत्सर्गस्तद्विपरीतः प्रतिलोमः-18| अपवादसं प्रतिलोम-अपवादमजीकृत्य एतानेव बालादीन् प्रेषयेत् , कथम् -'विधिना' यतनया-वक्ष्यमाणया । यदा पुनस्त एव बालादयोऽविधिना प्रेष्यन्ते तदाऽविधिना प्रेष्यमाणेषु त एव दोषाः, क ?, 'तहिं तु' 'तस्मिन् क्षेत्रे प्रेष्यमा
अनुक्रम [२१५]
1-054
SARELatunninational
~141~