________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [४] .→ “नियुक्ति: [१-२] + भाष्यं H + प्रक्षेपं [१-3]" . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१||
कृतेत्यर्थः, एवं पदविभागसामाचारी दशधासामाचार्यपीति । तत्रौघसामाचारी तावदभिधीयते, अस्याश्च महार्थत्वात् कथ-2 चिच्छास्त्रान्तरत्वाच्चादावेवाचार्यों मङ्गलार्थ संबन्धादित्रयप्रतिपादनार्थं च गाथाद्वयमाह
अरहते वंदिता चउदसपुषी तहेव दसपुची । एकारसंगमुत्तत्वधारए सबसाहय ॥१॥
ओहेण उ निजुर्ति बुच्छंचरणकरणाणुओगाओ। अप्पक्खरं महत्थं अणुग्गहत्थं सुविहियाणाशाजुयली el अत्राह-किमर्थं शास्त्रारम्भे मङ्गलं क्रियते । इति, उच्यते, विघ्नविनायकोपशमनार्थ, तथा चोक्तम्-"श्रेयांसि बहुवि-12
मानि, भवन्ति" इत्यादि, श्रेयोभूता चेयमतो मङ्गलं कर्तव्यं, तच्च नामादिभेदेन चतुर्धा, तत्र नामस्थापने सुज्ञाने, द्रव्य-18 मङ्गलं दध्यादि, तच्चानेकान्तिकमनात्यन्तिकं च, भावमङ्गलमहंदादिनमस्कारः, तच्चैकान्तिकमात्यन्तिकं च । तदनेन संव-| न्धेनायातस्यास्य व्याख्या क्रियते-सा च लक्षणान्विता नालक्षणेति, लक्षणं च संहितादि, “संहिता च पदं चैव” इत्यादि, तत्रास्खलितपदोच्चारणं संहिता, सा चेयम्-'अरहते वंदित्ता' इत्यादिका । अधुना पदानि प्रतन्यन्ते-अर्हतो वन्दित्वा चतुर्दशपूर्विणः तथैव दशपूर्विणः । एकादशाङ्गसूत्रार्थधारकान् सर्वसाधूंश्च । एतावन्ति पदान्याद्यगाथासूत्रे, द्वितीयगाथा-1 सूत्रपदान्युच्यन्ते-ओपेन तु नियुक्तिं वक्ष्ये चरणकरणानुयोगात् अल्पाक्षरां महााम् अनुग्रहार्थं सुविहितानाम् , एतावन्ति पदानि । अधुना पदार्थः–'अरहते' इत्यादि, अशोकाद्यष्टमहाप्रातिहादिरूपां पूजामहन्तीत्यर्हन्तः तान् अर्हतः, 'वंदित्तात इति 'वदि अभिवादनस्तुत्योः' स्तुत्वेत्यर्थः, समानकर्तृकयोः पूर्वकाले क्त्वाप्रत्ययो भवतीति वन्दित्वा, किम् ?-'ओघनियुक्तिं वक्ष्ये' इति द्वितीयगाथाक्रियया सह योगः, किमर्हत एव वन्दित्वा ?, नेत्याह-'चतुर्दशपूर्विणश्च चतुर्दश
दीप
अनद्र
SAREairat
~14~