________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [२०५] .→ “नियुक्ति: [१३३] + भाष्यं [६७...] + प्रक्षेपं [४... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१]मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||१३३||
वृत्तिः
श्रीओघ- वा तत्र कश्चित् 'उहाणे ति उत्थितः-उद्धसितः स कदाचिद्देशो भवेत् 'फेडण'त्ति प्राक् तत्र वसतिरासीत् इदानीं तु कदाचि-31 आपृच्छा नियुक्तिः दपनीता भवेत् । (हरि) हरितपण्णीयत्ति हरितं तत्र शाकादि बाहुल्येन भक्ष्यते, तच्च साधूनां न कल्पते दुर्भिक्षप्राय वाटू
गणस्य द्रोणीया हरितपर्णी'ति तत्र देशे केषुचिद्गहेषु राज्ञो दण्ड दया देवतायै बल्यर्थ पुरुषो मार्यते, सच प्रत्रजितादिभिक्षार्थ प्रविष्टः सनान १२१
१३५ ४|तत्र गृहस्योपरि आर्द्रा वृक्षशाखा चिहं क्रियते, तच्च गृहीतसङ्केतो दूरत एव परिहरति, अगृहीतसङ्केतश्च विनश्यति, तस्मानणं 15 ॥ ३॥ पृष्ट्वा गन्तव्यमिति । अथवाऽन्यकर्तृकीयं गाथा, ततश्च न पुनरुक्तदोषः । इदानीं स आचार्यः क्षेत्रप्रत्युपेक्षकान् प्रेषयन्
सर्व गणमालोचयति, अथ तु विशेष्यं कश्चिदेकमालोचयति शिष्यादिकं ततश्चैते दोषा भवन्तिसीसे जइ आमंतइ पडिच्छगा तेण बाहिरं भावं । जाइयरा तो सीसा तेवि समत्तमि गच्छति ॥१३४ ॥
शिष्यान् विशिष्य केवलान् यद्यामन्त्रयति ततश्च को दोषः, 'पडिच्छगति सूत्रार्थग्रहणार्थ ये आयाताः साधवस्ते प्रतीच्छकाः 'तेण'त्ति तेन अनालोचनेन 'बाहिरं भावं'ति बहिर्भावं चिन्तयन्ति, बाह्या वयमत्र । अथेतरान्-प्रतीच्छकानालो
चयति ततः शिष्या बहिर्भावं मन्यन्ते, प्रतीच्छकाश्च सूत्रार्थग्रहणसमाप्तौ गच्छन्ति ततश्चाचार्य एकाकी संजायत इत्येवं ट्रदोषस्तावत् । अथ वृद्धान् पृच्छति ततः
तरुणा बाहिरभावं न य पडिलेहोवही न किहकम्मं । मूलयपत्तसरिसया परिभूया यचिमो थेरा ॥१३॥
वृद्धानालोचयति तरुणा बहिर्भाचं मन्यन्ते, ततश्च ते तरुणाः किं कुर्वन्त्यत आह-'न य पडिलेहोवहीं' उपधेः प्रत्युपे-31 दक्षणां न कुर्वन्ति, न च कृतिकर्म-पादप्रक्षालनादि कुर्वन्ति । अथ तरुणानेव पृच्छति ततः को दोष, वृद्धा एवं
S
दीप
KASARAS+CESS
अनुक्रम [२०५]
awanasurary.orm
~137