________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१९७] .→ “नियुक्ति: [१२५] + भाष्यं [६७...] + प्रक्षेपं [४.... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ||१२५||
समर्थ भिक्षवः-एतव्यतिरिक्ताः, क्षुलकाः प्रसिद्धाः, 'एते गच्छगतागच्छनिर्गताश्च' इत्थमुपन्यासः प्राक् कृतः, तत्कस्मा-1 जिनकल्पिकादयो गच्छनिर्गता आदी व्याख्याताः ?, उच्यते, जिनकल्पिकादीनां प्राधान्यख्यापनार्थम् , आह-प्रथममेव कस्मादित्यं नोपन्यासः कृतः १, उच्यते, तेऽपि जिनकल्पिकादयो गच्छगतपूर्वा एवास्यार्थस्य ज्ञापनार्थम्, आह-प्रत्येक बुद्धा न गच्छनिर्गताः, न, तेषामपि जन्मान्तरे तन्निर्गतत्वसद्भावात् , यतस्तेषां नव पूर्वाणि पूर्वाधीतानि विद्यन्ते । द्वारम्।। इदानीमवधावतः प्रतिपादयन्नाह
ओहावंता दुविहा लिंगविहारै य होंति नायबा । लिंगेणऽगारवासं नियया ओहावण विहारे ॥ १२६ ॥ 'अवधावन्तः' प्रव्रज्यादेरपसर्पन्तः 'द्विविधाः' द्विप्रकाराः 'लिंगविहारे यत्ति लिङ्गादवधावन्ते-अवसर्पन्ति गृहस्थतां | प्रतिपद्यन्त इत्यर्थः, 'विहारे यत्ति उद्यतविहाराद् येऽवधावन्ति-अपसर्पन्ति पार्श्वस्थादयो भवन्ति, एवमेते विज्ञेया भवन्त्य वधावमानाः । एतदेव व्याख्यानयन्नाह-लिंगेणऽगारवास'लि नावधावन् गृहवासं प्रतिपद्यते, नितिया ओहावण विहारे' विहारादवधावनित्यादिषु वासं करोति । दारं । इदानीमाहिण्डकान् प्रतिपादयन्नाह
उचएस अणुवएसा दुविहा आहिंडा मुणेयहा । उवएसदेसदसण थूभाई हुंति णुवएसा ।। १२७॥ l तब एके उपदेशाहिण्डकाः अपरेऽनपदेशाहिण्डकाः एवमेते द्विविधा आहिण्डका मुणितव्याः । तत्र 'उवएसति बारपरामर्शः 'देसदसण'त्ति देशदर्शनार्थ द्वादश वर्षाणि ये पर्यटन्ति तूत्राथी गृहीत्वा एते उपदेशाहिण्डकाः । अनुपदेशे त्वमी
दीप
अनुक्रम [१९७]
RELIGunintentiational
~134~