________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१६] .→ “नियुक्ति: [१५] + भाष्यं [६४] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत गाथांक नि/भा/प्र ||६४||
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
॥५४॥
दीप
साधर्मिका द्विविधाः-दृष्टा अदृष्टाश्च, 'नायगुणा तह य चेव अण्णाया' ये ते दृष्टाः साधर्मिकास्ते द्विविधाः-कदाचि- अन्यनामज्ञातगुणा भवन्ति कदाचिदज्ञातगुणाः, 'अदिहावि अ दुविहा' येऽप्यदृष्टाः साधर्मिकास्तेऽपि द्विविधाः-'सुय असुयत्ति श्रुतगुणा अश्रुतगुणाश्च । 'पसत्थापसत्य'त्ति ये ते ज्ञातगुणास्ते द्विविधाः-प्रशस्तज्ञातगुणा अप्रशस्तज्ञातगुणाश्च, येऽपि भा. ६४ |तेऽज्ञातगुणास्तेऽपि द्विविधाः-प्रशस्ताज्ञातगुणा अप्रशस्ताज्ञातगुणाश्चेति, येऽपि ते श्रुतगुणास्तेऽपि द्विविधाः-प्रशस्तश्रुत
साधर्मिकाः |गुणा अप्रशस्तश्रुतगुणाश्च, येऽपि तेऽश्रुतगुणास्तेऽपि द्विविधाः-प्रशस्ताश्रुतगुणा अप्रशस्ता श्रुतगुणाश्च । आह-ये दृष्टास्ते न.प.१५ कथमज्ञातगुणा भवन्तीत्यत आहदिहा व समोसरणे न य नायगुणा हवेज ते समणा । सुअगुण पसत्य इयरे समणुनिअरे य सथि ॥ ९६।।
'दृष्टाः' उपलब्धाः सामान्यतो झटिति क्व ?-समवसरणे' स्मात्रादौ, न च ज्ञातगुणास्ते भवेयुः श्रमणाः, 'सुयगुणपसत्थ इयरेत्ति इतरे इति अदृष्टानां परामर्शः, ते अदृष्टाः सुयगुणेति-श्रुतगुणा अपि सन्तः पसत्थत्ति-प्रशस्तश्रुतगुणा गृह्यन्ते, तदनेन सुयगुण पसत्यत्ति भावितं, इयरेत्ति-इतरे इत्यदृष्टानां परामर्शः ते अदृष्टाः श्रुतगुणा इत्ययमनन्तरगाथोपन्यस्तभङ्गका एकः सूचित इति 'समणुनियरे य सवेऽवि' सर्वेऽपि चैते श्रुतादिगुणभेदभिन्नाः साधवः समनोज्ञाः इतरे च-असमनोज्ञा | इति च, साम्भोगिका असाम्भोगिकाश्चेत्यर्थः । इदानीमेषां श्रमणानां सर्वेषां मध्ये ये शुद्धास्तेष्वेव संवसनं करोति नेतरे-18 विति, अमुमेवार्थ प्रतिपादयन्नाह
॥५४॥ जइ सुद्धा संवासो होइ असुद्धाण दुविह पडिलेहा । अभितरवाहिरिआ दुविहा दवे अ भावे अ ॥१७॥
अनुक्रम [१६२]
25555
~119~