________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१४२] → “नियुक्ति: [८९] + भाष्यं [४९...] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
दोषाः नि.
प्रत गाथांक नि/भा/प्र ||८९||
दीप
श्रीओष- व्यापादनं कुर्वन्ति । यदा तु पुनस्तेषु व्रजादिषु तक्रौदनादिग्रहणं करोति तदा पूर्वोक्ता दोषाः परिहता भवन्ति । एतदेव दीर्घभिक्षानियुक्ति प्रतिपादयनाहद्रोणीया
| तकोयणाण गहणे गिलाण आणाइया जदा होति । अप्पत्तं च पडिच्छे सोचा अहवा सयं ना ॥९॥ ९ तक्रादवृत्तिः
| तक्रौदनानां ग्रहणे सति ग्लानत्वदोष आज्ञाभङ्गदोषश्च, आदिशब्दात्पथि पलिमन्थदोषश्च, एते जढा इति-त्यक्ता भवन्ति। गुणासन ॥४९॥ का इदानी प्रतिषिद्धस्यापि कारणान्तरेणानुज्ञां दर्शयन्नाह-'अप्राप्तां च पडिच्छे' अप्राप्तामपि वेलां प्रतिपालयति. किमर्थं '.-TRIKA
दीर्घभिक्षा वक्ष्यमाणान् दोषान् श्रुत्वा पथिकादेः सकाशात् , 'अहवा सयं नार्ड' स्वयमेव ज्ञात्वा, कान् ?-दूरच्यवस्थितग्रामादिदोषान्, नि. ११ अप्राप्तामपि वेला प्रतीक्षत इति । इदानी तानेव दोषान् प्रतिपादयन्नाह
दूरुट्टिा खुड्डलए नव भड अगणी अ पंत पडिणीए । अप्पत्तपडिच्छण पुच्छ पाहिं अंतो पविसिअचं ॥९१॥ 12 KI कदाचिदसौ ग्रामो दूरे भवति ततोऽआप्तामपि वेलां प्रतिपालयति, 'उडिउत्ति कदाचिदसौ ग्राम उत्थितः-उद्धसितो
भवति, कदाचिच्च 'खुड्डुलय'त्ति खल्पकुटीरकः, कदाचित् 'णव' इति अभिनववासितो भवति, तत्र पृथिवीकायः सचित्तो भवति, कदाचिच्च भटाक्रान्तोऽसौ भवति, कदाचित् 'अगणी यत्ति अग्निना दग्धो भवति, कदाचिच्च प्रान्तः-दरिद्रप्रायो भवति, कदाचिच्च प्रत्यनीकाक्रान्तो भवति, अत एभिः कारणैः 'अप्पत्तपडिच्छण'त्ति अप्राप्तामपि वेलां प्रतिपालयति,
॥४९॥ तेन च साधुना सम्जिकुलं प्रविशता विधिपृच्छा पूर्ववत्कर्त्तव्या, एतदेवाह-'पुच्छत्ति, विधिपृच्छा पूर्ववत् । 'बाहिति चोदक एवमाह-बहिरेव स साधुस्तिष्ठति यावत्सज्ञिकुले वेला भवतीति, आचार्यस्त्वाह-'अंतो पविसियवं' इमं च गाथाड
अनुक्रम [१४२]
For
LED
~109~