________________
आगम (४१/१)
[भाग-३२] “ओघनियुक्ति”- मूलसूत्र-२/१ (मूलं+नियुक्ति:+वृत्ति:)
मूलं [१३२] → “नियुक्ति: [८३...] + भाष्यं [४६] + प्रक्षेपं [३... . पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र-[४१/१] मूलसूत्र-[२/१ ओघनियुक्ति मूलं एवं द्रोणाचार्य-विरचिता वृत्ति:
प्रत
गाथांक नि/भा/प्र ॥४६||
तह जिणवराण आणं अइकमंता पमायदोसेणं । पाति दुग्गइपहे विणिवायसहस्सकोडीओ ॥४६॥(भा०)
यथा नरपतेराज्ञामतिकामन्तःप्रमाददोषेण-अज्ञानदोषेण प्रामुवन्ति बन्धो निगडादिभिः वधः-कशादिताडनं रोधो-13 गमनस्य व्याघातः छेदो हस्तादेः मरणावसानानि दुःखानि प्रामुवन्ति यथा__तथा जिनवराणामाज्ञामतिकामन्तः प्रमादः-अज्ञानं स एव दोषस्तेन प्रामुवन्ति दुर्गतिपथे विनिपातानां-दुःखाना है सहस्रकोटीः । इदानी द्वितीयोपनयोपदर्शनायाहतित्थगरवयणकरणे आयरिआणं कयं पए होइ । कुजा गिलाणगस्स उ पढमालिअजाय वहिगमणं ।। ४७॥ (भा०)
तीर्थकरसंबन्धिवचनकरणे-वचनानुष्ठाने आचार्याणां कृतं पएंति 'प्रागेव' पूर्वमेव कृतं भवति । यस्मादेतदेवं तस्माकुर्याद् ग्लानस्य प्रतिजागरणं साधुः, कियन्तं कालमत आह-पढमालिअ जाव बहिगमणं ति यावत्प्रथमालिकामानेतुं समर्थो जातः यावञ्च बहिर्गमनक्षमो जात इति ॥ तथाजह ता पासत्थोसण्णकुसीलनिण्हवगाणंपि देसिअंकरणं चरणकरणालसाणं सम्भावपरंमुहाणं च ॥४८॥(भा) | यदि तावत्पार्श्वस्थावसन्नकुशीलास्तेषां, तथा सद्भावः-तत्त्वं सम्यग्दर्शनं ततः पराङ्मुखाः, के ते?, निहावकारतेषाम् ,
अथवा 'चरणकरणालसाणं' अत एव सद्भावपराङ्मुखाना, केषां ?-सर्वेषामेव पार्श्वस्थावसन्नकुसीलनिहवकानां यदि तावस्कर्त्तव्यं प्रतिपादितं तत इतरेषां नितरामेव । एतदेवाहकिं पुण जयणाकरणुज्जयाण दंतिदिआण गुत्ताणं ? । संविग्गविहारीणं सवपयत्तेण कायचं ॥४९॥ (भा०)
दीप
अनुक्रम [१३२]
+
~ 104~